________________
(८३) "वयस्यैराहतस्तत्र, गतस्तत्कर्मसिद्धये ।। तासां वासांस्युपादाय, नीपमारुह्य सत्वरः ॥९॥ हसद्भिः प्रहसन बालैः, परिहासमुवाचह । अत्रागत्याबलाः काम, स्वं स्वं वासः प्रगृह्यताम् ॥ १० ॥ सत्यं वव्राणिनो नर्म, यद्यूयं व्रतकर्षिताः। न मयोदितपूर्व वा, अनृतं तदिमे विदुः ॥ ११ ॥ एकैकश प्रतीच्छध्वं, सहैवोतसुमध्यमाः । तस्य तत्वेलितं दृष्ट्वा, गोप्यः प्रेमपरिप्लुताः ॥ १२ ॥ ब्रीडिताः प्रेक्ष्य चान्योन्यं, जातहासा न निययुः । एवं ब्रुवति गोविन्दे, नर्मणाक्षिप्तचेतसः ॥ १३ ॥ आकंठमनाः शोतोदे, वेपमानास्तमब्रुवन् । माऽनयं भोः कृथास्त्वां तु, नंदगोपसुतं प्रियम् ॥१४॥ जानीमोऽङ्गबजलाध्य, देहि वासांसि वेपिताः । श्यामसुन्दर ! ते दास्यः, करवाम तवोदितम् ॥ १५ ॥ देहि वासांसि धर्मज्ञ !, नोचेत् राज्ञे ब्रुवामहे । श्रीभगवानुवाचभवत्यो यदि मे दास्यो, मयोक्तं वा करिष्यथ । . . .
आत्रागत्य स्ववासांसि, प्रतीच्छन्तु शुचिस्मिताः ॥ १६ ॥ ततो जलाशयात् सर्वा, दारिकाः शीतवेपिताः । पाणिभ्यां योनिमाच्छाद्य, मोचेरुः शीतकार्षिताः ॥ १७ ॥ यूयं विवस्वा यदपोधृतव्रता, व्यगाहतैतत् तदुदेव हेलनम्। बद्धाञ्जलिं मुध्न्यपनुत्तयेंहसः, कृत्वा नमोऽधो वसनं
प्रगृखताम् ॥ १९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com