________________
पहावी.
काश्मीरसागरो जिग्ये, वादात् सत्यपुरे पुरे ॥६॥ तथा नागपुरे क्षुण्णो, गुणचन्द्रो दिगम्बरः ॥ चित्रकूटे भागवतः, शिवभूत्याख्यया पुनः ॥७॥ गंगाधरो गोपगिरौ, धरायां धरणीधरः ॥ पद्माकरो द्विजः पुष्क-रिण्यां च वाग्मदोद्धरः ॥८॥ जितश्च श्रीभृगुक्षेत्रे, कृष्णाख्यो ब्राह्मणाग्रणीः ॥
एवं वादजयोन्मुद्रो, रामचन्द्रः क्षितावभूव ॥९॥ तथा च प्रबन्धचिन्तामणौ श्रीमरुतुंगाचार्याः नग्नो यत्पतिभाधा-कीर्चियोगपटं त्यजन् ।। हियेवात्याजि भारत्या, देवमूरिसुदेऽस्तु वः ॥१०॥ सत्रागारमशेषकेवलभृतां भुक्ति तथास्थापयभारीणामपि मोक्षार्थमभवत्तधुक्तियुक्तोत्तरैः ॥ यः श्वेताम्बरशासनस्य विजिते नन्ने प्रतिष्ठापुरु
स्तदेवाद्गुरुतोऽप्यमेयमहिमा श्रीदेवसरिमः ॥११॥ तथाच शान्तिनाथमहाकाव्ये श्रीमुनिन्नासूरयः ॥ अतिष्ठिफ्न नितिमंगनाजने, विजित्य ये दिक्पटमामयोक्तिभिः ॥ विवादविद्याविदुरं वदाक्दा, जयन्ति तेऽमी प्रभुदेवसूरयः ॥१२॥ सिताम्बराणामपि यैश्च दर्शनं, थिरंकृतं गूर्जरभूमिमंडले । चलाचलं दिक्पटवादवात्सया, मनोमुदे ते मम देवसूरयः ॥१३॥
तत्पट्टाचलपूर्वपर्वतशिरः श्रृंगारतिम्मधुविः, स्फूर्णत्कौमुदचंद्रयामनिहतिप्रख्यातकीर्तिव्रजः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com