SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ૧૩ શ્રી પરમાનસૂરિ ૧૪ શ્રી દેવેદ્રસૂરિ ૧૫ શ્રી પૂર્ણદેવસૂરિ ૧૬ શ્રી યશેભદ્રસૂરિ શ્રીમન્નાગપુરીય તપાગચ્છની ૧૭ શ્રી વજ્રસેનસૂરિ. ૧૮ શ્રી પ્રસન્નચંદ્રસૂરિ ૧૯ શ્રી કુમુદસૂરિ ૨૦ શ્રી પદ્મદેવસૂરિ यतः- श्रीमन्मुनिचंद्रगुरोः, पट्टोदयशैलमौलिहेलिसमः ॥ श्रीदेवसूरिरुदयं प्रापाब्धिमुनीशमितवर्षैः ॥ १ सर्वग्रंथपथाध्वनीनाधिषणः सदेवता सेवितः ॥ शिष्यांभोज दिवाकरः क्षितिपतिश्रेणिश्वरैर्वदितः लक्ष्मीकेलिनिकेतनंपरमतांभोराशिकुंभोद्भवः, कर्पूरोज्वळ शीलसुंदरवपुः श्रीदेवसू रिर्जयी ॥२॥ श्रीदेवसूरिस्थापित - जिनसंख्याचार्य संततेर्गच्छाः । देवाचार्यतयैव, ख्यातिमगुः प्रायशः सर्वे ॥३॥ " तथाच उपदेशटीकायां रत्नप्रभसूरयः"शिष्यः श्रीमुनिचंद्रसूरिमुनिभिगीतार्थचूडामणिः पट्टे स्वे विनिवेशितस्तदनु स श्रीदेवसूरिप्रभुः || आस्थाने जयसिंहदेव नृपतेर्येनास्त दिग्वाससा स्त्रीनिर्वाणसमर्थनेन विजयस्तंभः समुत्तंभितः || ४ | " ૨૧ શ્રી માનદેવસૂરિ ૨૨ શ્રી જેણુસૂરિ ૨૩ શ્રી હરિષસૂરિ ૨૪ શ્રી સામસૂરિ तथाचप्रभावकचरित्रे यदिनामकुमुदचंद्रं, नाजेष्यद्देवसू रिरहिमरुचिः ॥ कटिपरिधानमधास्यत, कतमः श्वेताम्बरो जगति ॥५॥ शिवाद्वैतं वदन्बन्धः, पुरे धवलके द्विजः ॥ १. वृत्तरत्नाकर टीम हरी. Shree Sudharmaswami Gyanbhandar-Umara, Surat 99 ૧ www.umaragyanbhandar.com
SR No.034550
Book TitleShreemannagpuriya Tapagachhani Pattavali
Original Sutra AuthorN/A
AuthorJain Yuvak Mandal
PublisherJain Yuvak Mandal
Publication Year1916
Total Pages54
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy