________________
૧૩ શ્રી પરમાનસૂરિ ૧૪ શ્રી દેવેદ્રસૂરિ
૧૫ શ્રી પૂર્ણદેવસૂરિ
૧૬ શ્રી યશેભદ્રસૂરિ
શ્રીમન્નાગપુરીય તપાગચ્છની
૧૭ શ્રી વજ્રસેનસૂરિ. ૧૮ શ્રી પ્રસન્નચંદ્રસૂરિ ૧૯ શ્રી કુમુદસૂરિ ૨૦ શ્રી પદ્મદેવસૂરિ
यतः- श्रीमन्मुनिचंद्रगुरोः, पट्टोदयशैलमौलिहेलिसमः ॥ श्रीदेवसूरिरुदयं प्रापाब्धिमुनीशमितवर्षैः ॥ १ सर्वग्रंथपथाध्वनीनाधिषणः सदेवता सेवितः ॥ शिष्यांभोज दिवाकरः क्षितिपतिश्रेणिश्वरैर्वदितः लक्ष्मीकेलिनिकेतनंपरमतांभोराशिकुंभोद्भवः, कर्पूरोज्वळ शीलसुंदरवपुः श्रीदेवसू रिर्जयी ॥२॥ श्रीदेवसूरिस्थापित - जिनसंख्याचार्य संततेर्गच्छाः । देवाचार्यतयैव, ख्यातिमगुः प्रायशः सर्वे ॥३॥
" तथाच उपदेशटीकायां रत्नप्रभसूरयः"शिष्यः श्रीमुनिचंद्रसूरिमुनिभिगीतार्थचूडामणिः पट्टे स्वे विनिवेशितस्तदनु स श्रीदेवसूरिप्रभुः || आस्थाने जयसिंहदेव नृपतेर्येनास्त दिग्वाससा स्त्रीनिर्वाणसमर्थनेन विजयस्तंभः समुत्तंभितः || ४ |
"
૨૧ શ્રી માનદેવસૂરિ ૨૨ શ્રી જેણુસૂરિ ૨૩ શ્રી હરિષસૂરિ ૨૪ શ્રી સામસૂરિ
तथाचप्रभावकचरित्रे
यदिनामकुमुदचंद्रं, नाजेष्यद्देवसू रिरहिमरुचिः ॥ कटिपरिधानमधास्यत, कतमः श्वेताम्बरो जगति ॥५॥ शिवाद्वैतं वदन्बन्धः, पुरे धवलके द्विजः ॥
१. वृत्तरत्नाकर टीम हरी.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
99
૧
www.umaragyanbhandar.com