________________
ભાગવતને માનવધમ
૦૧
७. गजेन्द्र स्तुति तां हे छे : મારા જેવા જે પશુ એને શરણે આવે છે તેના પાશ એ છેાડવે છે. તે મુક્ત છે, દયાધન છે, ને લય વિનાના છે. मादृक्प्रपन्नपशुपाशविमोक्षणाय
मुक्ताय भूरिकरुणाय नमोऽयाय । भा. ८; ३; १७.
એ સ્તુતિ સાંભળીને, સદેવમય એવા હરિ ત્યાં પ્રગટ થયા. तत्राखिलामरमयो हरिराविरासीत् । भा. ८; ३; ३०. ८. कस्माद्वयं कुसृतयः खलयोनयस्ते
दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः । भा. ८; २३; ७. ८. कौरवार्णवमग्नां मामुद्धरस्व जनार्दन । सभापर्व ६९; ४२. १०. ईश्वरस्याप्यभिमानद्वेषित्वाद् दैन्यप्रियत्वाच्च । ना. भ. सु. २७. ११. मया तेऽकारि मघवन् मखभंगोऽनुगृह्णता । मनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ॥ मामैश्वर्य श्रीमदान्धो दण्डपाणि न पश्यति । तं भ्रंशयामि संपद्भ्यो यस्य चेच्छाम्यनुग्रहम् ॥ भा. १०; २७; १५-६.
१२. ततो दुर्योधनो राजा वार्ष्णेय जयतां वरम् । न्यमन्त्रयद् भोजनेन नाभ्यनन्दच्च केशवः ॥ ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः । - विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च ॥ उद्योगपर्व ९१; ११–२, ४१.
१३. जन्मकर्मवयोरूपविद्यैश्वर्यधनादिभिः ।
यद्यस्य न भवेत् स्तम्भस्तत्रायं मदनुग्रहः ॥
भा. ८; २२; २६.
१४. मनसैतानि भूतानि प्रणमेद् बहु मानयन् ।
ईश्वरो जीवकल्या प्रविष्टो भगवानिति ॥ भा. ३; २९; ३४.. १५. शान्ता महान्तोऽखिलजीववत्सलाः । भा. ११; १४; १७. १६. अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा । तमवशाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com