SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ મંદિર પ્રવેશ અને શા ३०. सर्वोपकारकरणाय सदाचित्ता । दु. स. ४, १७. ३१. जगत्त्रयहितेषिणी । दु. स. ४, ४०. अहितेषु साध्वी । दु. स. ४, १९. वैरिष्वपि प्रकटितव दया त्वयेत्यम् । दु. स. ४, २१. ३२. या देवी सर्वभूतेषु दयारूपेण संस्थिता । दु. स. ५, ६५. 33. विद्याः समस्तास्तव देवि भेदाः त्रियः समस्ताः सकला जगत्सु । दु. स. ११, ६. ३४. सर्ववर्णाधिकारश्च नारीणां योग्य एव च । गौतमतन्त्र ३५. प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजातयः । Hist२:२ : 'वैष्पीभ, शैवाभ', पृ. १४७. ३१. अन्त्यजा अपि ये भका नामज्ञानाधिकारिणः । ___ स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता ॥ व्योमसंहिता ३७. हा३७ हा३वु हा३७ । अहमनमहमन्नमहमनम् । अहमन्नादो २७ हमनादो २ 5 हमन्नादः । अहं श्लोककृदहं श्लोककृदहं श्लोककृत् । अहमस्मि प्रथमजा ऋता ३ स्य । पूर्व देवेभ्योऽमृतस्य ना २ भायि । ते. ३,१०,५,६. ३८. न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयोऽपि । अनात्माभयाहंममाध्यासहानात् तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ दशश्लोकी २. ३४. जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः सर्व विष्णुमयं जगत् ॥ ब्रह्माण्डपुराण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy