________________
७७
ભાગવતને માનવધર્મ - ३७. एकदा ब्रह्मणः पुत्रा विष्णोर्लोकं यदृच्छया ।
सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ॥ पञ्चषड्वायना भाः पूर्वेषामपि पूर्वजाः । दिग्वाससः शिश्यन्मत्वा द्वाःस्थी तान्प्रत्यषेधताम् ॥ अशपन्कुपिता एवं युवा वास न चाहथः । रजस्तमोभ्या रहिते पादमूले मधुद्विषः ।। पापिष्ठामासुरी योनि बालिशा यातमाश्वतः ॥
भा. ७; १; ३५-७. ३८. ते वै विदन्त्यतितरन्ति च देवमायाँ
स्त्रीशूद्रहणशबरा अपि पापजीवाः । भा. २; ७; ४६. ३८. यस्यामलं दिवि यशः प्रथितं रसायां
भूमौ च ते भुवनमङ्गल दिग्वितानम् । भा. १०; ७०, ४४. (હે ભુવનમંગલ ભગવાન! તમારે યશ સર્વ દિશામાં ફેલાયેલો छ. ते वर्ग, पाताण अने पृथ्वी से वो दोभा व्यापेक्षा छ.) ४०. कलौ खलु भविष्यन्ति नारायणपरायणाः ।
क्वचित् क्वचिन्महाराज द्रविडेषु च भूरिशः ॥ ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी । कावेरी च महापुण्या प्रतीची च महानदी ।। ये पिबन्ति जलं तासां मनुजा मनुजेश्वर । प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥
भा. ११, ५; ३८-४०.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com