________________
()-कुट्टनीमते तथा तट्टीकायां गतानां प्रधानशब्दानां
वर्णानुक्रमणी। (तत्र एवं धनुचिह्नान्तर्गताः शब्दाष्टीकायां द्रष्टव्याः।) श्लो. पृष्ठम् ।
___ श्लो. पृष्ठम् अकुलीनः
११ ४ । अञ्चितभूकम् १०१९ ४२२ अक्लिष्टः १०३० ४२८ अञ्जलिः
४६३ १२२ *(अक्षरविशेषयोरभेदः) १८
५१८ १५२ अक्षाः ११ ५ अटनी
९६९ ३९० अक्षिगतः ५४७ १६२ अणुः
२२९ ५२ अक्षिनिकोच: ६३२ २०१ अतटस्थम्
८२५ ३०४ अक्षिपक्ष्म
४५० ११७ (अतद्गुणालं.) ७७१ २७० अक्षिविक्षेप: ५७८ १७३ अतनुः
१०८ २५ अग्निसात्
४९० १३७ अतर्कितम् ६९१ २३५ अग्रजन्मा ४१२ १०५ । अतिकोपः
७१७ २४७ अग्राम्यम् १४९ ३३
(५२०) १०० २३ | अतिकोमलम् (वचनम् ) ६९७ २३८ ८७९ ३३८ १३७ ३१ अतिमुक्तकः ६६८ २२२ ७४१ २५७ (अतिरूढा)
६१८ २२८ अङ्गम्
५१९ १५२ (अतिशयोक्तिरलं.) ७७७ २७२ अङ्गसङ्कोचः १५२ ३४ | अतिसाम्प्रतम् २४८ अङ्गसङ्गः १०३८ ४३२ | अद्वयवादी
७८१ २७४ अङ्गहारः ५७७ १७२ अधरः
११३ २६ ९६२ ३८५ अधरीक अङ्गुलिविस्फोटनम् ६९२ २३६ अधीरता
९८६ ४०२ अचिरकान्तिः
___२२९ ५२ अचिरामा २५८ ५८ अनङ्गः
१०० २३ अजर्यम् . ६३८ २०४ ,
३७९ ९४ अञ्चल:
१३९ ३१ अनङ्गच्छाया ३८८ ९७
अङ्कः
"
अङ्कत:
अध्वगः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com