________________
आर्यानुक्रमणी
४८३
: प्रतीकम् श्लो. पृष्ठम् | प्रतीकम् श्लो. पृष्ठम् दुष्प्रकृते: प्रकृतिरियं ९९५ ४०७ | न कृता चरित्ररक्षा ८४७ ३१८ दुहितर एव श्लाघ्या १४६ ३२ / न गणयति या कुलीनान् १३०. २९ दुःसञ्चारा मार्गा ४६४ १२३ । न ग्राम्यं परिहसितं, ५७८ १७३ दूरादभ्युत्थानं, १३९ ३१ | न च पत्तयो न सप्ति० ९३३ ३७१ दूरे कदलीदण्डा १०२१ ४२३ | न च लाभ एक एव ५०४ १४५ दृढपरिचया गुणज्ञा १४७ ३३ | न जयन्तोऽनन्तगुणो १०१४ ४१८ दृष्टोऽसि तया सुचिरं ८३० ३०८ न जहाति समासन्नं, ७५२ २६२ दृष्टं यद्रष्टव्यं
८.३५ ३११ | नतवपुरप्यतिसरला, १९२ ४५ दृष्टा त्वया विशेषक ३४३ ८३ । न द्रविणलवप्राप्ति० ४५३ ११८ देवि त्वन्मुखपद्मं ९२७ ३६७ | नन्दनवनाभिरामा १७ ६ देशान्तरादुपेता ___५६४ १६८ | न परमदाता मात: ३६५ ८८ देशान्तरेषु वेष. २१२ ५० न परां पतति वराकी ३०० ६९ दैन्यमिदं यच्लाघा ७८६ २७८ नयतीवान्तर्विलयं ८४३ ३१६ दैवस्मत्याऽऽपतितं ३३३. ८. नयनानन्दमखण्डित० ९२१ . ३६४ धनमाहृत्य बहुभ्यो ३३८ ८१ | नरनाथ, किं ब्रवीमि, १००५ ४१४ धन्या चक्रावधूः ५१६ १५१ नरवञ्चनपटुबुद्धिः १०२८. ४२६ धर्म: कामादभिनव. ६५२ २११ नलकूबरो वराको १०१३ ४१८ धर्मात्मजस्य सत्यं, . १९४४५ नवचारित्रभ्रंशा ८३७ ३१२ धिक्तारुण्यमकान्तं, ६७८ २२८ न वृथास्तुतिमुखरतया १०३६ ४३१ धिग्वादान् परिजनतः ८५० ३१९ न स्तौति चन्दनलता ९९८.. ४०९ धीरोद्धतललितपदैः ९०५ ३५६ न स्थित इह गेहपतिः, २२४ ५२ धृतवेत्रदण्डकूर्चक० -७४२ २५८ | नाकाधिपतिपुरखी० ४८४ १३३ धृतमुमनःशरधनुषा १०५१ : ४३८ नाट्यप्रयोगतत्त्वे ९३०. ३६९ ध्यायत एक पुरुषं १०११ - ४१७ नानावर्णविवेष्टित ध्यायति च त्वद्रूपं, ८२८. ३०६ नानासुरतविशेषै० १०५६ ४४२ ध्वजिनीव दानवानां २५३ ५८ नापरपुरुषश्लाघा, ५८०.. १७४ न कुलसमुत्पन्ना ३१४. ७३ नायकभूमौ भरतः ८७६. ३३६ नकुलः पयो न पायित ३६० - ८७ नायति मनः पुंसा. ८६४ ३३. न कृतं तव रहसि पुरो ८४४ ३१७ नार्थपरो नयनरसो, ५७९ १७४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com