________________
आर्याङ्कः ९७५ स कथं न
१ स जयति
८२० सविवादे परलोके ९७ हृदयमधि०
४११ स्वस्ति श्रीकुसुम •
प्रतीकम्
सूचिपत्रम् ।
४७३
स्थलम्
सुभा० १५६०, शा.प. ३३५३
कवीन्द्रवंचनसमुच्चये ।
पंच० १ १३९
का.प्र.१०।४५२, अलंकार सर्वस्वे च । अमरकोशटीकायां क्षीरस्वामिकृतायां (३ । २४१ ), गणरत्नमहोदधिवृत्तौ (१६) ( ई.सं. ११४१ ) च ।
वेणीदत्त संदृब्धपद्यवेण्यां ( ई. सं. १६४४१) च एतद्द्वता आर्या वर्तन्ते । कविकंठाभरणे अयं कविः भट्टदामोदरगुप्त इति व्यवहृतः । अन्येषु कवीन्द्रवचनसमुच्चयादिषु सुभाषितसंग्रहेषु कथितनामो दामोदर देवः कपिलदामोदरो वा, कस्यचित् यमककाव्यस्य. कर्ता दामोदर भट्ट, कुट्टनीमत कर्तुः भिन्नौ ॥ वल्लभदेवकृत सुभाषितावलौ सज्जनवर्णनपद्धतौ
आरोग्यं, विद्वत्ता, सज्जनमैत्री, महाकुले जन्म |
स्वाधीनता च पुंसां, महदैश्वर्यं विनाऽप्यथैः ॥ ( २३४ ) ( शा.प. ३१७ ), तथा हास्यपद्धतौ
यद्धीमताऽतिवेगेन व्यासेन सहसा बहु ।
भाषितं शतशस्तेन तत्रैव च रुचिं कुरु ॥ ( २३३० )
( तत्रैव चकारे इत्यर्थः । रुचि कुरु - इत्यत्र संनिकर्षरूप संध्युपस्थापितस्य चिंकुशब्दस्य काश्मीरदेशे योनिमणि ( योन्यंतर्गतांकुर ) वाचकत्वात् व्रीडाव्यंजकत्वेन अधिकचकारप्रयोगरुचेः उपहास्यत्वं व्यंग्यम् । )
चक्रिता ( का ? ) च मृताचार्य चेलं चर्चा चलीनता । चकारचता चेति सप्त जीवनहेतवः ॥ ( २३३१ ) उपयु (भु?)क्तखदिरबीटकजनिताधररागभंग भयात् ।
कुलटा वाटक निकटे तृष्यन्त्यपि वारि नो पित्रति ॥ ( २३३६ ) इति दामोदरगुप्तकृतित्वेन समुद्धृताः श्लोकाः । एतेषु चरमः श्लोकः क्षेमेन्द्रस्येति शार्ङ्गधरपद्धतौ, उत्तरार्धपाठश्च तत्र
" पितरि मृतेऽपि हि वेश्या रोदिति हा तात तातेति ॥” इति (४०५१) । एतस्मादनुमीयते यत् दामोदरगुप्तेन अपरः कोऽपि ग्रन्थो विरचित इति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com