________________
AN
दामोदरगुप्तविरचितं वार्धषिककदर्थनया भोगध्वंसात् सहायवचनैर्वा । अवधारितेऽपि निपुणं वरगात्रि विलुप्तसारत्वे ॥ ६१६ ॥ परुषवचोनिर्धारणमायत्यामीहितोपघातीति ।
यत्नादमी विधेया गम्यस्य विमोक्षणोपायाः ॥६१७॥ (युग्मम् ) त्यन्तरङ्ग स स्नेह इति कथ्यते ॥” इति लक्षणलक्षित: । ] अलं पर्याप्तं [ पूर्ण, बुद्धा ज्ञात्वा, कथं ? सहभोजनं एकस्मिन् पात्रे समानकाले वा भोजनं, सहशयनं अपृथक्शय्यायां सालिंगनं वा सुप्तिः, सहवसनं सर्वदा अविनाभावेन अवस्थितिः, च, तान्येव लिंगं लीनं अर्थ गमयतीति ( अनुमीयते अनेन इति ) अनुमानं, " लिंगं चिह्नानुमानयोः” इति विश्वलोचनः, तेन, कामुकस्य स्निग्धत्वं बुद्धा इत्यन्वयः, तस्य स्नेहाधिक्यं निश्चित्य इत्यर्थः, एभिः उक्तैः, उपायद्वारैः अर्थप्रवेशमार्गः, तेषु च अत्र केचित् वर्णिता:-कामुकस्पर्धिनः त्यागयोगिनः उद्दिश्य मात्रा मिथ्यावच:कलहः ( आ. ५२९-५४५), कृतककलहेन मात्रे एव अलङ्काराद्यर्पणं (आ. ५४६-५५६), पथि परिमोषवेदनं (आ. ५८५-६०४), वणिजः ऋणं ( आ. ६०५-६१० ), कामुकारोग्यार्थ देवताप्रसादाय बलिप्रतिश्रुतं (आ. ६११-६१३ ), गृहदाहश्च (आ. ६१४) इति । रिक्तः अर्थेन शून्यः अकिञ्चनः दरिद्रः, कार्यः निर्वर्तितव्यः ॥६१५॥ एवं रिक्तीकृतस्य निष्कासनोपायान् विवक्षुः युग्मेन तत्कथनं उपक्रमते, तत्रादौ लुप्तसारत्वप्रतिपत्तिं वक्ति वाधुषिकेति । वरगात्रि वराणि सुन्दराणि गात्राणि अङ्गानि यस्याः सा तत्संबुद्धौ, ( अंगने प्रशस्ताङ्गवति), अनेन अर्थप्राप्तौ न काऽपि चिंता उद्भावनीया इति सूच्यते; कामुकस्य विलुप्तसारत्वे तत्त्वांशविमोषे [नष्टधनत्वे रिक्तत्वे, निपुणं सम्यक् , अवधारिते निश्चिते, अपि, कथमित्युच्यते-वार्धषिककदर्थनया ] वार्धषिकः वृद्धयाजीव:, "कुसीदिको वार्धषिको वृद्धयाजीवश्च वाधुषिः ।" इत्यमरः; [तेन कृता या कामुकस्य कदर्थना दत्तोद्धारद्रव्योद्ग्रहणार्थ निर्बन्धादिपीडा तया; किंवा भोगानां स्वादनपानवस्त्रालङ्कारादीनां, " पुंसि भोगः सुखेऽपि स्यादहेश्च फणकाययोः । निर्वेशे गणिकादीनां भोजने पालने धने॥” इति विश्वलोचनः, ध्वंसात् नाशात् विनाशेन वदभावेन उपभोगाभावात् इत्यर्थः; अथवा सहायानां चेटादीनां तचरितहेरिकाणां वचनैः कथनैः ॥६१६॥ तत्र परुषवच:प्रयोगं निषेधति परुषेति । परुषवचोनिर्धारण क्रूरवचनावलंबन,] आयत्यां उत्तरकाले, " उत्तरः काल आयतिः' इत्यमरः, [ ईहितोपघाति वाञ्छितार्थ
६१६ नया परिमोगपरिक्षयात सहाय० (प)। 'तिनिपुणं (१) ६१७ मीहितोपपातीनि (गो)। (+इदानीं निःसारणोपायं व्याख्यास्यामः ॥ (५)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com