________________
- १८८
दामोदरगुप्तविरचितं
एवंवादिनि तस्मिन्किञ्चिल्लज्जानतेक्षणं दृष्ट्वा ।
प्रियपूर्व प्रश्रितया वाचा वाच्यः सवैलक्ष्यम् ॥ ६०९ ॥ 'हारस्तवैव तिष्ठतु मध्यस्थस्थापितेन मूल्येन । शेषं ततो यदन्यत्तद्दिवसैः पूरयिष्यामि ॥ ६१० ॥ इयमपि कपटग्रथना पूर्वसमा चेत्तदेदमभिधेयम् । 'आशङ्कन्तेऽनिष्टं कातरहृदया हि योषितः प्रायः ।। ६११ ।। अपटुशरीरे स्वामिनि विज्ञप्ता भगवती मया गत्वा । भवतु निरामय हो जीवितनाथस्तव प्रसादेन ॥ ६१२ ॥
वणिजि । लज्जा व्रीडा वणिजा अधिकं देयं नास्तीति निषेधेन, तया नतेक्षणं दृष्ट्रा भूमिं निरीक्ष्य, इदं लजानुभावः; प्रियपूर्व प्रियं पूर्वं प्रथमं यथा भवति तथा, मधुरं इति यावत्; यद्वा प्रियेत्यादि सान्त्वन कृत्संबोधनपदपूर्व; ] प्रश्रितया किंचिद्दीनतया नम्रया । [ वाच्यः स वणिक्, मवैलक्ष्यं सलजम् ॥ ६०९ ॥ तिष्ठतु भवतु, मध्यस्थेन उभयपक्षसंमतेन अपरेण तटस्थेन, स्थापितेन निर्णीतेन । शेषं हारमूल्यात् अधिकत्वेन देयं ऋणं । ] पूरयिष्यामि दास्यामि । केषुचित् दिनेषु येन केनाप्युपायेन ऋणशेषं शोधयिष्यामि इत्यर्थः । तथा च ऋणशोधनाय आत्मानं अन्य कामुकेभ्यः विक्रेष्यामि इति वणिजे संसूच्य कामुकेष्यत् पादनेन अधिकार्थग्रहणाय त्वदर्थ वा मया ऋणं कृत्वा धननाश: समधिगम्यते इति कामुकप्रत्यायनार्थं वा, इदं कूटवचनम् ॥ ६१० ॥ इयमित्यादिविशेषकेण " व्रतवृक्षाराम" - इत्यादिकामसूत्रस्थव्रतपदवाच्यप्रकारं उपदिशति । कपटग्रथना मायारचना वञ्चना, ] पूर्वसमा [ वृथा ] अकृतकार्या इत्यर्थ: । [ कातरहृदयाः भीरवः, योषितः स्त्रियः, प्राय: बाहुल्येन, अनिष्टं अप्रियं दुःखं संकटं वा इति यावत्, प्रियाणां इति शेषः, आशंकन्ते, हि निश्चये, " प्रेम पश्यति भयान्यपदेऽपि । ” [ किरात० ९।७० ) इति न्यायात् । प्रियानिष्टशंकनं स्त्रीस्वभावसुलभं इति भावः ॥६११॥ आशंकास्वरूपं स्पष्टयति अपटु इति ।] अपटुशरीरे गदाभिभूते सति । [ स्वामिनि प्रिये, भगवती अम्बा देवी | निरामयदेहः रोगमुक्तः । जीवितनाथ: इत्यनेन तस्य प्राणव्यपाये स्वस्याः मृत्युः निश्चितं भविष्यतीति सूचितम् । प्रसादेन
६०९ लज्जान्विता क्षणं स्थित्वा ( प ) । प्रसृततया ( 9 ) । वास्यं ( प ) ६१० संपादयिष्याभि ( प. ) ६११ षण्डसमा चेत्तदीदृगभिधेयं ( प )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com