________________
१८०
दामोदरगुप्तविरचितं
उत्कण्ठयति नितान्तं समीरणो बकुलकुसुमसन्नाहः । प्रच्यावयन्ति धैर्यान्मधुरध्वनिभिः कलापभृतः ।। ५९१ ॥ सतडिन्मिलद्बलाकामसिताम्बुधरावलीं समुद्यन्तीम् । उत्सहते सा वीक्षितुमविरलमालिङ्गितो यया कान्तः ।। ५९२ ।।
कर्कटः जलचरविशेषः 'करचलो' इति भाषायां प्रसिद्धः । नीलस्तु 'गळी' इति प्रसिद्धं नीलवर्ण द्रव्यम् । ) तथा मम ग्राहाक्रान्तस्यापि - इति सूचयितुं कामस्य ध्वजे मीनचित्रनिवेशः बोध्यः, तेन मकरकेतनः मीनकेतुः झषध्वजः वा कामः कीर्त्यते । ] उत्कलिका उत्कण्ठा [ तया विधुरितं दुःखितम् । अनया सा 'उत्कण्ठिता' इति सूचि - तम् । ] ५९० ॥ [ तामेव सामग्रीं सार्धैकस्यामाह - उत्कण्ठयतीत्यादिकायाम् । उत्कण्ठा तु—“ सर्वेन्द्रियसुखास्वादो यत्रास्तीति मनः स्त्रियः । तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः ॥” इति भावप्रकाशे लक्षिता । उत्कण्ठयति सुखसाधनत्वेन अभिमतेप्सितां करोति, नितान्तं अत्यन्तं, समीरणः वायु:, ] बकुलकुसुमैः संनाह: सज्जता सहायसंपत्ति: यस्य सः, [ यद्वा बकुलकुसुमानि ' बोरसली ' इति प्रसिद्धानि चिरत्थायिसुगंधीनि पुष्पाणि तानि संनाहः परिकरः, यस्य सः । ततोऽप्यधिकं धैर्यनाशं आह प्रच्यावयन्ति इति । धैर्यात् गांभीर्यात् मनः स्थैर्यात्, मधुरध्वनिभिः केकाभिः, कलापभृत: कलापं बर्ह मयूरपिच्छं बिभ्रति ते मयूराः ॥ ५९१ ॥ सर्वतोऽपि प्रबलतम उद्दीपकं संयोगिनां दर्शनमाह सतडिदित्यादि । असिताः कृष्णाः, अनेन तेषां यौवनश्रीः सूचिता, ये अम्बुधराः मेघाः, तेषां आवलीं पंक्ति, दीर्घान्तोऽपि आवलीशब्दः, कीदृशीं, सतडितं विद्युद्वतीम् । अत्र मेघविद्युतोः दाम्पत्यं कविसमयसिद्धं; तथा च मा भूदेवं कचिदपि च ते विद्युता विप्रयोगः । " ( १२० ) इति मेघदूते, " मुदिर इव रिरंसुर्विद्युताऽऽत्मीयपत्न्या " ( १५ | २७ ) इति हीर सौभाग्यकाव्ये च ॥ मिलद्बलाकां च - बलाकाः विसकंठिकाः; पुल्लिंगो बलाकः बलाकनामकसित पक्षिभेदः न तु बकः, तेन बलाका बकपंक्ति: स्यात् " इति त्रिकाण्डशेषे तच्चिन्त्यम् । कोशान्तरे तु - " बलाका बकपंतौ स्याद्वलाका बिसकण्ठिका | बलाका कामुकी प्रोक्ता बलाका रवको मतः ॥ " इति । मिलन्त्यः संयोगं प्राप्नुवन्त्यः बलाकाः यत्र तां; तथाहि बलाकानां मेघनिकटसंचरणे गर्भधारणं इति प्रसिद्धि:, उक्तं च मेघदूते - " गर्भाधानक्षम ('ण') परिचयान्नूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे
८८
፡
१९१ उत्कंठयति यतो मां समी० सुमगन्धाढ्यः ( प ) सुमसंवादः ( कापा ) ध्वनितैः ( १ ) ५९२ समुद्यन्ती ( १ ) । मविरतमा ० ( कापा )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com