________________
॥ पासंगिअं ॥
आहिवाहि व्याहिबिसहरसंबुलाए जन्मजरामरणसाचयगपनी सणाए विविध सोगदवाणस्तवियाप भवान्चीए संसरताणं संसारिजीवाणं सुहदुक्खाणि बहुसो पाई । कित्तिमसुक्खलेसविमूदा पाणिणां सुहट्ठ सावज्जकमाई समायरति । तयसुषेण पुणो पुणो ते दुक्खाणि देव लहंति | नेहो नाम मूलं सच्चदुक्खाणं, जो उत्त समराइचचरिए" अहो णु खलु नथि दुकर सिणेहस्स, सिणेहो नाम नूलं सव्वदुक्खाणं, निवासो अविनेयम्स, अग्गला निव्वुईए, बंधवो कुनइवासस्स, पडिवक्खो कुसलजोगाणं, देसओ संसाराडवीए, वच्छलो असज्झववसायरस, एरण अभिनका पाणिणो न गणेन्ति आयई, न जोयन्ति कालोइअं न सेवन्ति धन्मं, न पेच्छन्ति परमत्यं, महालोह पंजरगया विय heart समाविसीयन्ति । "
पियसंजोग सुनिश्चि तत्स व विओगे हमेव ।
अस्ति संसारे जीवार्य अध्यादुक्ख रिछोली संभवद्द | तीए निमित्ताणि वि अगाणि । ता कूण नसा वि विविहसोगजन्ननाणाकरणभावे अणुहवंति। असथिस्स एएसिं भावाणं सर्क्टकारगत्तेणं इमम्स अभिहाण करुणरसकदंब ति उविअं ।
नू इस संकिण्णरसं पोसें । sourness at
विविपसंगे अनुसार कहि कहि परंतु करपरसस्स पाहणेण तओ अओमा सेना |
जहां सकय-गुज्दात्मासालु विविहाओ करुणरसयोसमा किईओ दरिद्रीसंति, तरा पाइलटिये वि संति, किंतु एआओ अभास - ज्झयणझावणमंदत्तणेण मुद्दयांत्तेयण सुपसिद्धि संपताओ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com