________________
આમુખ (ट) “कालंमि अणाईए, जीवाणं विविहकम्मवसगाणं ।
तं नत्थि संविहाणं जं संसारे न संभवइ ॥ १॥'-५. ५२ (10) "किं अस्थि कोइ भुवणम्नि, जस्स जायंति नेय पावाई ? ।
नियकम्मपरिणईए, जम्मणमरणाई संसारे ॥ १॥"-५. ५3 (११) किंतु वयणं गुरूणं अलंघणिज्जं जि(ज)णाणं पि ।३७।'-५. ८० (१२) "कोडी वराडीयाए बेरुलीयमणी य कायखंडेण ।
चिंतामणी उवलेणं कप्पतरू थोहरेणं व ॥ ८६ ॥ हा हारिओ मए जं दुक्खसरूवाण दुक्खहेऊण ।
विसयाण सेवाए गमिओ जंमो अकयधम्मो ॥ ८७॥"-५. १३७ (13) "को नाम मयच्छि ! जए जाओ जो जस्स नेव वसणाइ।
पाउठभूयाणि न वा जायाणि य जम्ममरणाणिः ॥२८॥"-५.१०४ (१४) 'गुरुयाण पवित्तीओ न होंति अहियाउ परिणाम।३४९३१-५.८० (१५) “जं उस्सुया सिरीए पडणंता एत्थ चेव सब्बेऽवि ।
स्नतणतरुगणाणं जा पज्जतमि सक्काणं ॥ ३८७१ ॥ पुन्नोदयंमि उदओ रिद्धीण होइ, तंमि झिज्झते ।
झिज्झइ इयरोऽवि कमेण दोऽवि भंसंति पज्जते॥३८७२॥"-५.८३ (१६)"जं काऊण वि पावं, पावा पावंति परमपरिओसं ।
धीस न कुणते चिय, कए वि अणुताविणो दुक्खं ।।९९॥"-पृ.१०५ (१७) "ज जेण कयं कम्म, अन्नभवे व सुहमसुहं ।
तं तेण पावियव्वं निमित्तमित्तं परो होइ ॥ २ ॥"-५. ४० (१८) "ज जेण कि पि विहियं, सुहं च दुक्खं च पुव्वजम्मम्मि ।
तं सो पावइ जीवो, बच्चद दीवंतरं जह वि ॥ १ ॥'Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com