________________
करुणरसकदम्बकम्
अक्षत्रमिदमाचर्य क्वायासीनगपांशन ! ।। १८६ ॥ सेनापते ! क्व तेऽगच्छ चंडदोर्दण्डचण्डिमा ? | क्षेमङ्करत्वमगमंत्, व पुरोहितरत्न ! ते ? १८७ ॥ गलितं वर्धके ! किं ते, दुर्गनिर्माणकौशलम् ? । गृहिंन् ! संजीवनौषध्यः, किं ते कुत्रापि विस्मृताः ? ॥१८८॥ गजरत्न ! किमाप्तस्त्वं, तदा गजनिमीलिकाम् ! । अश्वरत्न ! समुत्पन्न, शूलं किं भवतस्तदा ? ॥ १८९ ॥ चक्रदंडाऽसयो ! यूयं, किं तदानीं तिरोहिताः ? | अभूतां मणिकाकिण्यौ, निष्प्रभौ किं दिनेन्दुवत् ? ॥ १९० ॥ आतोद्यपुटवद्भिन्ने, किं युवां छत्रचर्मणी ! | नवापि निधयो ! यूयमस्ताः किमनया भुवा ? ॥ १९१ ॥ युष्मद्विश्वासतोऽशकं, रममाणाः कुमारकाः ।
सर्वैरपि न यत्त्रातास्तस्मात् पन्नगपांसनात् ॥ १९२॥
करोम्येवं विनष्टे किमिदानीं ज्वलनप्रभम् ? | सगोत्रमपि चेद्धन्मि न हि जीवंति मत्सुताः ॥ १९३ ॥ ऋषभस्वामिनो वंशे, नैवं कोऽप्यासदन्मृतिम् ? । त्रपाकरमिमं मृत्युं, हा चत्साः कथमाप्नुत ? ॥ १९४ ॥ पूर्वे मदीयाः सर्वेऽपि पुरुषायुषजीविनः । दीक्षामाददिरे स्वर्गमैपवर्ग च लेभिरे ॥ १९५ ॥ स्वेच्छाविहारश्रद्धापि, भवतां नपूर्यत ।
१ नागदूषकः २ नेत्रनिमीलिकाम् । ३ मोक्षम् ।
,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
६५
www.umaragyanbhandar.com