________________
करुणरस कदंबकं
""वच्छ ! इमं निगंथं, पावयणमणुत्तरं तहा सच्चं । केवलियं मुत्तिकरं, किंतु सुदुक्करतरं सुणसु ॥ ९२ ॥ चाबेयव्वा जह लोहनिम्मिया दुक्करं जवा इहई | चकमियव्वं निसियाखग्गधारोवरं अहवा ॥ ९३ ॥ इच्चाई दुक्कराईं, हवंति जह वच्छ ! जीवलोगंमि । तह तारुण्णे सुहला लियस्स समणत्तणंपि जओ ॥ ९४ ॥ समणाण न कप्पंती, आहाकम्माई भत्तपाणाईं । सहियव्वा य अवस्सं, बावीस परीसहा दुसहा ॥ ९५ ॥ लुंचेयव्वा केसा, न बीहियन्वं तहोवसग्गेहिं । इचाहिं चरितं, मुहुत्तमवि दुक्करं काउं " ॥ ९६ ॥ तत्तो जंपइ कुमरो, “ जं तुब्भे भणह दुक्करं चरणं । तं सच्च किं पुण कायराण कीवाण पुरिसाणं ॥ ९७ ॥ धीरस्स निच्छियस्स उ, न य किंचि वि इत्थ दुक्करं मण्णे । ता अणुमह जं वीरअंतिए पव्वयामि रहुं " ॥ ९८ ॥ जाहे अम्मापियरो न हु से चायंति तं नियत्तेउं । ता अकामयाए निक्खमणं तस्स मण्णित्था ॥ ९९ ॥
"
- सढदिणकिच्चवित्तीए प० ३, पु० ३०५–३०६
૧ શક્તિમાન થયા. ૨ દીક્ષા લેવાને માટે નિકલવાને.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१४९
www.umaragyanbhandar.com