________________
करुणरसकदंबकं
[ ७६ ] जलवद्दवे पउरलोगस्स नलनिवस्स य अकंदणं ।
तो तक्खणेण तह कह वि पसरिओ पेउरनीरपूरो वि । जह बोलिंउ पयट्टो पलए जलहिव्व नरलोयं ॥ ७३ ॥ तो जाओ पुरखोहो खुहिओ ता नरवई वि चिंतेइ | किमकाले संजाओ अहह अहो ! पल्यकालोऽयं ? ॥ ७४ ॥ एवं चिंतंतस्स वि अत्थाणसहाए वि पवियं सलिलं । उट्ठेउं तो चडिओ सत्तमभूमीए महिनाहो || ७५ ॥ मइसायरेण सहिओ वडुण य ताव तत्थ पुरलोयं । अकंदभरकंतं विलवंत निसुण एवं ॥ ७६ ॥ हा वच्छ ! वच्छ ! गच्छसु पाणे गहिउँ गुरुम्मि देवरले । मा में पडिक्ख नीरं उपसरइ पलयजलहिव्व ॥ ७७ ॥ अन्ना य भाइ नारी वच्छ ! तुमं सरसु जिणनमुक्कारं । आहारं पच्चक्खसु सागारं अणसणं काउं ॥ ७८ ॥ इय करुणं चिलवंतं जणं सुणेऊण दुक्खिओ राया । जा चिट्ठइ ता नीरं सत्तमभूमीए संपत्तं ॥ ७९ ।। तं पिच्छिउं नरिंदो पभणड़ मंतिस्स संमुहं एयं । अम्हाण अक्यधम्माण आगयं संपयं मरणं ॥ ८० ॥ सुक्यं न कयं परिहीणमाउयं आवई पलोएउ | पासायसिंगसंठियद्धेउव्व मह धुव्वए हिययं ॥ ८१ ॥
१३६
૧ પુષ્કળ. ૨ દેવમંદિરમાં. ૩ અપવાદથી યુક્ત. ૪ આપત્તિને. ૫ ધ્વજની જેમ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com