________________
करुणरसकदंबकं
११३ (मेघः 'कुमारो भणति'-)
"दाइयजलग्गिसाहारणेसु तह सैरितरंगतुल्लेसु ।
मैइमं अत्थेसु न कोई एत्थ पैडिबंधमुव्वहइ" ॥ ८७ ॥ (धारिणी भणति'-)
“जह खग्गग्गसिहाए चंकमणं दुक्करं तहा पुत्त !। वयपरिपालणमेवं विसेसओ तुज्झ सरिसाणं" ॥ ८८॥
(मेघः ‘कुमारो भणति'-)
" जा अकयव्ववसाओ पुरिसो ता दुक्करं परं सव्वं । उजमधणाण धेणिय सव्वं सज्झं तु पडिहाइ” ॥ ८९ ॥ एवं कयनिब्बधं जणणिं बंधवजणं तहा सव्वं । पन्वजापडिकूलं भासंतनंणुत्तरं काउं ॥ ९० ॥ चित्तेहिं जुत्तिसयसंजुएहिं विणओवयारकलिएहि । पच्चुत्तरेहिं एत्तो अप्पा मोयाविओ तेणं ॥ ९१ ॥ संतपरिचायकरी कायरजणजणियविम्हउक्करिसा । दिक्खा समस्थभवदुक्खमोक्खदक्खा तओ गहिया ॥ ९२ ॥
-उवएसपयवित्तीए पु० १८४-१८५ ।
૧ પુત્ર વગેરે. ૨ નદીના તરંગ તુલ્ય. ૩ મતિમાન. ૪ આસક્તિને. ५ अतिशय. ६ साध्य. ७ . ८ निरुत्तर.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com