________________
करुणरसकदंबकं
भो मंति ! किं चिरावह, किं मे नो मुणह वेयणं अंगे ? |
हा निडुंरं न फुछ, हियां में गरुरुदुक्खंपि ॥ २८५ ॥ अह मंतिदारसयणा, सेयराहमुदाहरति त्यमाणा ।
११०
मा कुण विक्खण ! खए, खारक्वेवं खणेणम्ह ॥ २८६ ॥ जइ ऋह वि बुद्धिखूणं, संजायं दिव्वजोगओ एगं ।
ता मा करेह बीयं, गंडोवरिफोडियातुलं ॥ २८७ ॥ भयकायराण सरणं, भवंति धीरा धेराहरत्थेज्जा । धीरावि धीरयं जइ, चयंति ता होउ किं सरणं ? ॥ २८८ ॥
अन्नं च
चिरपरिपालियमेयं, रज्जमसंपत्तसत्तुसंतावं ।
हयविप्पहयं होही, तुमए मुक्कं मुहुत्तेण ॥ २८९ ॥
काऊण कुलच्छेयं, मा पूर मणोरहे रिजणस्स । पज्जालिऊण भुवणं, को उज्जोय कुणइ इ ? ॥ २९० ॥
-उप एसपयवित्तीए पु० ३५० ।
૧ એક સાથે. ૨ પર્વતના જેવા સ્થિરતાવાળા. ૩ બુદ્ધિશાળી.
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat