________________
१०२
करुणरसकदंबर्क चिट्ठति निरयवासे नेरइया अहब किं बहुणा ? ॥ १६६ ।। अच्छिनिनीलणमेतं नस्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरइयाणं अहोनिसिं पन्चमाणाणं ॥ १६७ ।। तत्थ य सम्मदिट्ठी पायं चिंतंति बेयणाऽभिहया । मोतुं कम्माई तुमं मा रूससु जीव ! जं भणियं ॥ १६८ ॥ सव्वो पुत्वकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमेतं परो होइ ॥ १६९ ॥ धारिजइ ऐतो जलनिही वि कलोलमिन्नकुलसेलो। न हु अन्नमनिम्मियसुहासुहो देवपरिणामो॥ १७० ॥ अकयं को परिभुजइ ? सकयं नासेज कस्स किर कम्मं ? । सकयमणुभुंजनाणे कीस जणो दुम्मणो होइ ? ॥ १७१ ॥ दुप्पत्थिओ अमित्तं अप्पा सुप्पत्थिओ हवइ मित्तं । सुहदुक्खकारणाओ अप्पा मित्तं अमिदं वा ॥ १७२ ॥ वारिजंतो वि हु गुरुयगेण तझ्या करेसि पावाई। सयमेव किणियदुक्खो रूससि रे जीव ! कत्सिण्हि ? ॥१७३॥ सत्तमियाउ अन्ना अट्ठमिया नत्थि निरयपुढवित्ति। एमाइ कुणसि कँडुत्तराई इण्डिं किमुब्वयसि ? ॥ १७४ ॥
-भवभावणार मूलगाहा ९४-१७४ ।
૧ આવતો. ૨ ઉન્માર્ગમાં ગયેલે. ૩ ખરીદેલા દુઃખવાળો. ૪ બેટા ઉત્તરે. ૫ ઉગ પામે છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com