________________
१००
करुण रसकदंबकं
रे रे तु पुत्रभवे संतुट्ठी आस सरसहिं । इयं भणिउं तस्सेव य मंसरसं गिव्हिउं देति ॥ १४८ ॥
उपसम्हिलिअवणदवमहंतजालावलीहिं डज्झता । सुमराविज्जति सुरेहिं नारया पुव्वदवदाणं ॥ १४९ ॥ ऑहेडयचेट्ठाओ संभारेउं बहुप्पयाराओ । बंधंति पासएहिं खिवंति तह वैज्जकूडेसु ॥ १५० ॥ पाडंति वज्जमयवागुरासु पिट्टेति लोहलउडेहिं । सूलग्गे दाऊणं भुंजंति जलंतजलणंमि ॥ १५१ ॥ उल्लंबिऊण उप्पि अहोमुहे हेटु जलियजलणंमि । कारण भैडित्तखंड सोऽवि विकत्तंति सत्येहिं ॥ १५२ ॥ पहरति चवेडार्हि चित्तयव्यवग्घसीहरूवेहिं ।
कुट्टेति कुहाडेहिं ताण तणुं खयरकट्ठे व ॥ १५३ ॥ कयवज्जतुंडबहु विहविहंगरूवेहिं ' तिक्खचंचूहिं । अच्छी खुड्डति सिरं हणंति चुंटंति मंसाई ॥ १५४ ॥ अगणिवरसं कुणं हे वेउब्वियंमि नेरइया । सुरकयपव्वयगुहमणुसरंति निज्जलियसव्वंगा ॥ १५५ ॥ तत्थ वि पति पव्वयसिलासमूहेण दलियसव्वंगा । अकरुणं कंदता पेप्पडपि व कीरंति ॥ १५६ ॥ तिरियाणऽइभारारोवणाई सुमराविण खंधेसुं ।
૧ ચારેબાજુ મૂકેલ વનના દાવાનળની. ૨ શિકારની ચેષ્ટાએ. ૩ માર્વાનું વમય યંત્રવિશેષ, ૪ ઉપર લટકાવીને. પ શૂળ ઉપર રાંધેલ માંસાદિ ૬ વરૂ. ૭ ખેરના લાકડાની જેમ. ૮ વના જેવા મુખવાળા. ૯ તીક્ષ્ણ यांयत्राणा. १० महार में थी अढे छे. ११ पापडना यूरी नेवा. १२ तिर्थयो...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com