________________
करुणरसकदंबकं
छेत्तूण सीहपुच्छागिईणि तह कोगणिप्पमाणाणि । खावंति मंसखंडाणि नारए तत्थ महकाला ॥ ११०॥ हत्थे पाए अरू बाहू सिरा तह य अंगुवंगाणि । छिंदति असी असिमाइएहिं निच्चंपिं निरयाणं ॥ १११॥ पत्तधणुनिरयपाला असिपत्तवणं विउव्वियं काउं । दंसति तत्थ छायाहिलासिणो जंति नेरतिया ॥ ११२ ॥ तो पवणचलिततरुनिवडिएहिं असिमाइएहिं किंर तेसिं । कण्णोठ्ठनासकरचरणऊरूमाईणि छिंदति ॥ ११३ ॥ कुंभेसु पयणगेसु य सुठेसु य कंदुलोहिकुंभीसु । कुंभीओ नारए उक्कलंततेल्लाइसु तैलति ॥ ११४ ॥ तडयडरवफुट्टते चैणयव्व कयंबवालुयानियरे । भुंजंति नारए तह वालुयनामा निरयपाला ॥ ११५ ॥ वसु(?स)पूयरुहिरकेसट्ठिवाहिणिं कलयलंतजउसोत्तं । वेयरणिं नाम नइं अइखारुसिणं विउठनेउं ॥ ११६॥ वेयरणिनरयपाला तत्थ पवाहंति नारए दुहिए। आरोवंति तहिं पि हु तत्ताए लोहनावाए ॥ ११७ ॥ नेरइए चेव परोप्परपि परसूहि तच्छयंति ददं । करवत्तेहि य फाडंति निद्दयं मज्झमझेण ॥ ११८ ॥
૧ કેડી જેવડાં. ૨ તળે છે. ૩ ચણાની જેમ. ૪ કદંબ વૃક્ષનાં પુના જેવી રેતીના સમુદાયમાં. ૫ મુંજે છે. ૬ ચરબી અને પરૂ. 9 કલાલ ઉકળતા લાખના રસ જેવા પ્રવાહવાળી. ૮ અતિશય ખારી અને ઉષ્ણ ૯ છોલાવે છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com