________________
करुणरसकदंवर्क
७
तत्तो सेणावइणा सीया सीयलकयलिपत्तपवणेहिं । आसाइया पयंपइ हा दिव्व ! किमेरिसं ब्रिहियं ? ॥ ३१ ॥ जइ रुट्ठो हरसु तुम सज्जणसंगेण सह तणं जीयं । जं पुण मज्झ वि सील मैइलिंसि सा घिडिमा तुज्झ ॥३२॥ अहवा कित्तियदूरे पुरी अउज्झा ? कहिं च सो रामो? । साहसु भो गंतूणं जेण तयं पंत्तियावेमि ॥ ३३ ॥ रोयंतेणं सेणाहिवेण भणियं पुरीऽवि ता दूरे । आणासारं च पुणो रामस्स य सासणं 'नियसि ॥ ३४ ॥ तो सीयाए भणियं जइ एवं तहवि मज्झ वयणेणं । रहुवंसतिलयभूओ सो भणियन्वो तए एवं ॥ ३५ ॥ एत्तियकालं तुह पहु ! अवियारियकारिया न 'निव्वडिया । इण्हि जं पुण दीसइ सावि हु मह कम्मदोसेण ॥ ३६॥ ता जइ वि अहं चत्ता सामि ! तए मह अपुन्नवसगेण । मा तहवि हु जणवायं सुमेणेऽवि फुडं सुणिज्जासु ॥ ३७॥ चिटुंतु ताव दूरे वैयणसरीराइ तं विमोत्तूण । न मणोऽवि मज्झ सामिय ! कयावि पुरिसंतरंमि गयं ॥३८॥ तम्हा निदोसावि हु परिचत्ताऽहं जहा तए नाह !। दुट्ठजणवयणओच्चिय तह मा छड्डिज जिणधम्मं ॥ ३९ ॥ जं चत्ताए वि मए महिला अन्नाऽवि होज न य कुगई। धम्मे मुक्कंमि पुणो सो दुलहो दुग्गइगमो य ॥ ४०॥ ૧ કેળ. ૨ મલિન કરે છે. ૩ ધૃષ્ટતા. ૪ વિશ્વાસ કરાવું. ૫ જુએ છે. ૬ સ્પષ્ટ રીતે જાણા. ૭ હમણુ. ૮ વચન અને કાયા. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com