________________
करुणरसकदंबकं
७५ दट्ठण नागदत्तो, तह तीऍ सिणेहनिब्भरं चेहूं । अइआवज्जियहियओ, कुणइ मणे एरिसवियप्पं ॥ ८६ ॥ जइ कह वि इममवत्थं, लंघिज्ज अहं तओ इमं बालं । परिणेऊणं पच्छा, वयं चरिस्साभि जिणभणिय ॥ ८७ ॥ अह वोलेइ न एसा, मज्झ अवस्था तओ य सागारं । पचक्खामि चउन्विहमाहारं सिद्धपच्चक्खं ॥ ८८ ॥ इय कयपच्चक्खाणो, वज्झट्टाणं कमेण संपत्तो। नागवसू वि य वेगेण अप्पयं कहवि संठविउं ॥ ८९॥ जिणपडिमाणं पूर्य, काउं अइवित्थरेण भत्तीए । सासणदेवयआराहणत्थमहं कुणइ उस्सग्गं ॥ ९० ॥ इत्तो य जाव आरक्खिएण सूलीऍ नागदत्तोऽवि । खित्तो झैडत्ति तो देवयाए भग्गा तडत्ति इमा ॥ ९१ ॥ एवं बीया तइया, य तो महातरुअस्स डालंमि । उल्लंबियस्स पासो, तुट्टो खुभिएण अह तेण ॥ ९२ ॥ खग्गेण हओ गीवाएँ जाव ता सोऽवि दारुणो खग्यो । होऊण कुसुममालं, ठिओ गले नागदत्तस्स ॥ ९३ ॥ अह तस्स साहुवाओ, उग्घुट्ठो तत्थ सयललोएण । रायनिउत्तनस वि हु, भीया साहंति नरवइणो ॥ ९४ ॥
-पुप्फमालाए भावणाहिमारे पु० ३३५ ।
. ११२ या५. २ अयोसगन. ३ rash. ४ गले से नापान, લટકાયેલાને.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com