________________
૬૮
करुणरसकदंबकं
सच्चचिय जुवईओ, एरिसियाओ न एत्थ संदेहो । केवलमेयाऍ मए, दिट्ठ लहुयंपि नो 'विलियं ॥ ८॥
— महावीरचरिए प० ४, पु० १००
[ ४६ ] आसग्गीवव अन्तेरस्स अक्कन्दो |
अह अदिट्ठपुव्वं अच्चंततिक्खदुक्खावहं तारिसमवत्थंतरं से पासिऊण अदिउमारद्धमेवमंतेउरं—
हा हा कयंत ! निक्करुण ! किं तए पाव ! एवमायरियं ? | जं एवंविपुहई पहूऽवि एसो हयास ! हओ ॥ १ ॥ किं एत्तियाहिं नियाहिं तुज्झ तित्ती न सुहडकोडीहिं ? | उप्पन्ना निष्पुन्नय ! जमेस राया वि संहरिओ ॥ २ ॥ हे चक्क ! निक्विव ! कहं, सपहुविणासाजैसो तर विहिओ ? | तुम्भेहिऽवि किं जक्खा ! उबेक्खियं निग्विणा ! एयं ॥ ३ ॥ हे काल ! बद्धवरवंसजाय ! तुज्झ वि गुणेण किं तेण ? | हा हा रक्खामणिणो ! वीसत्थविणासगा तुभे ॥ ४ ॥ धी धी पुरोहियाहम ! चिरकालं तैप्पियं तए जळणं । निल्लज्ज ! कहसु संपइ असिवं किं जं पडिक्खलियं ? ॥ ५ ॥ हे अंगरक्खवम्णा ! तुब्भेऽवि हु कीस संपइ पलाणा ? | हा हा एगपए चिय, सव्वंपि परंमुहं जायं ॥ ६॥
મેં શીલસળી કાંઇક અલના. ૨ પથ. ૨ તૃપ્ત કર્યો.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com