________________
६२
करुणरसकदंबकं
[४०] सिरिमहावीरस्स अग्गओ नरयगमणं सोचा
सेणिअनिवस्स पच्छायावो। तुह नाममेत्तसंकित्तणंपि नासइ दिणुब्भवं पावं । कमकमलपलोयणमवि विणिवारइ दुरियरासिपि ॥१॥ एक्केणऽवि तुह चलणोवरिंमि खित्तेण नाह ! कुसुमेण । चोज्जमिणं रुंदाणि वि नरयदुवाराई रुज्झंति ॥ २॥ एक्कोऽवि नमोक्कारो कीरतो तुज्झ सामि ! भत्तीए । जायइ हेऊ सम्गापवग्गसंवाससोक्खाणं ॥ ३ ॥ ता वाहिरोगसोगुब्भवाई दुक्खाई नाह ! विलसति । जाव न सवणपुडेहिं पविसइ वयणामयं तुज्झ ॥ ४ ॥ ता कह णु नाह ! तुह नाममंतसारक्खरेहिं चिंततो । सेलुब्बुकिन्नेहि वि होजा मे नरयदुहलाभो ? ॥ ५ ॥ दुमाइगत्तब्भंतरपडंततेलोक्कएकसाहारे । नाहे तुमए वि ममं एवं विहवसणमावडियं ॥६॥ धी धी निरस्थयं मज्झ जीवियं मंदभम्गसिरमणिणो । जं एरिससामगीयवि जस्स इमा दुमाई जाया ॥ ७॥
-महावीरचरिए प० ८, पु० ३३३ ।
૧ આશ્ચર્ય. ૨ પ્રચુર. ૩ જાણે કે પત્થર ઉપર કોતરાયેલા. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com