________________
करुणरसकदंबक
-
-
--
-
---
[२७]]
बंधुवहे जराकुमारस्स विलावो । तओ जराकुमारो जणदणं समासंकेतो समागओ। दिट्ठो तहाविहो कण्हो । तओ सो अंसुसमुप्फुन्नलोयणो जरकुमारो हाहारवं करतो–“ हा हउत्ति, धी दुरप्पा हं, कुओ तमिह पुरिससङ्कल! आगओ सि ? किं दीवायणेण दड़ा बारवई ? नट्ठा न व त्ति जायवजणा'? । तओ कण्हेण सयलं जहादिट्ठ-सुयं से कहिय। ततो जरकुमारो पलाने काउमारद्धो-“ अहो ! मए पावेण कयं कण्हस्स आतित्थकरणिज्जं, तं कत्थ गच्छामि ?, कत्थ गओ सुगओ भविस्सामि , भायघाययं को मं पेच्छिउँ पि सक्केहिति ? जाव एस लोगो धरइ नामं च तुह केसव ! ताव महं पावकारिणो गरहा सुट्ट होहिति त्ति वणवासो अब्भुवगओ जाव मए निम्धिणेण विवरीयं समायरियं, कत्थ ते राइणो ? कत्थ वा ताई विलासिणिसहस्साई ? कहिं वा जणद्दण ! ते कुमारसमूहा' ? ।
तओ कण्हेण भणियं-“भो नरिंद! जरानंदण! कहियमेव भगवया रिटनेमिसामिणा जिणिदेण-जहा संसारे सव्वाणं सत्ताणं नियकम्मदोसेण सुलहाई चेव वसणसहम्साई, अविय
जं जेण किं पि विहिय, सुहं च दुक्खं च पुव्वजम्मम्मि । तं सो पावइ जीवो, क्चइ दीवंतरं जइ वि ॥ १ ॥ जं जेण कयं कम्मं, अन्नभवे इहभवे व सुहमसुहं ।
तं तेण पावियव्वं, निमित्तमित्तं परो होइ ॥२॥ ता मा कुण उव्वेयं, न तुममेरथमवरज्झसि, कम्मं चेवाऽवरज्झइ "।
___--उत्तरज्झयणसुत्तवित्तीए अ० २, पु० ४१ । ૧ આંસુઓથી ભરેલાં. ૨ યાદવ લોક. ૩ સ્વીકાર કર્યો. તે અપરાધી નથી. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com