________________
: ३१ :
..घण्टालत: [?], चतुरश्च च वैदूर्यगर्भान् स्तम्भान् प्रतिष्ठापयति [, ] पञ्चसप्तशतसहस्रैः [1] मौर्यकालव्यवच्छिन्नञ्च चतुःषष्टिकाङ्गसप्तिकं तुरीयमुत्पादयति [1] क्षेमराजः स वर्द्धराजः पश्यन् श्रृण्वन्ननुभवन् कल्याणानि
...गुण-विशेष-कुशलः सर्वपाषण्डपूजकः सर्व देवायतन -संस्कारकारक: (अ) प्रतिहतचक्रि-बाहिनी--बल: चक्रधुरोगुप्तचक्रः प्रवृत्त-चक्रो राजर्षिवंशकुलविनिःसृतो महाविजयो राजा क्षारवेलश्रीः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com