________________
: २३ :
कारयति [I] पञ्चत्रिंशद्भिः शतसहस्रैः प्रकृतीश्वर रञ्चयति [] द्वितीये च वर्षे अचिन्तयित्वा सातकर्णि पश्चिमदेशं हय गज नर रथ बहुलं दंण्डं प्रस्थापयति [] कृष्णवेणां गतया च सेनया वित्रासितं मूषिकनगरम् [1] तृतीये पुनर्वर्षे १. पञ्चत्रिंशच्छतसहस्रैः प्रकृतीः परिच्छिद्य परिगणय्य इत्येतदर्थे
तृतीया. २. दिक् शब्दः पालीप्राकृते विदेशार्थोऽपि
गान्धर्ववेदबुधो दम्प-नृत्त-गीतवादित्र-सन्दर्शनैरुत्सवसमानकारणैश्च क्रीडयति नगरीम् [1] तथा चतुर्थे वर्षे विद्याधराधिवासम् अहतपूर्वं कलिङ्ग-पूर्वराजनिवेशितं......वितथ–मकुटान् सार्धितबिलमांश्च निक्षिप्त-छत्र
१. डफ इति भाषायां ?
भङ्गारान् हृत-रत्न-स्वापतेयान् सर्वराष्ट्रिक भोजकान् पादावभिवादयते [1] पञ्चमे चेदानीं वर्षे नन्दराजस्य त्रिशत वर्षे अवघट्टितां तनसुलियवाटात् प्रणाली नगरं प्रवेशयति [1] सो (ऽपि
च वर्षे षष्ठे )ऽभिषिक्तश्च राजसूयं सन्दर्शयन् सर्व-कर-पणम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com