________________
(३०) क्योंकि श्रीकल्पसूत्र की संदेहविषौषधी टीका में श्रीजिनप्रभसूरिजी ने लिखा है कि· गृहिज्ञाता तु यस्यां सांवत्सरिकाऽतिचारालोचनं १ लंचनं २ पर्यषणाकल्पसत्रकर्षणं ३ चैत्यपरिपाटी ४ अष्टमंतपः ५ सांवत्सरिकप्रतिक्रमणं च क्रियते ६ यया च व्रतपर्यायवर्षाणि गण्यन्ते ७ सा (चंद्रवर्षे ) नभस्य शुक्ल पंचम्यां कालिक सूर्यादेशाच्चतुर्थ्यामपि जनप्रकटा कार्या यत्पुनरभिवर्द्धितवर्षे दिन विंशत्या पर्युषितव्यमित्युच्यते तत्सिद्धान्त टिप्पणानामनुसारेण तत्र हि युगमध्ये पौषो युगान्तेचाषाढ़ एव वर्द्धते नान्ये मासास्तानि चाधुना सम्यक् न ज्ञायन्ते ततो दिनपंचाशतैव पर्युषणा संगतेतिवृद्धाः ततश्च कालावग्रहश्चात्र जघन्यतो नभस्यशित पञ्चम्या प्रारभ्य कार्तिक चतुर्मासान्तः सप्तति दिनमानः उत्कर्षतो वर्षायोग्य क्षेत्रान्तराभावादापाड़ मासकल्पेन सह वृष्टिसद्भावात् मार्गशीर्षेणापिसह षण्मासा इति ॥ __ भावार्थ-गृहिज्ञात पर्युषण वह है कि जिसमें सांवत्सरिक अतिचार का आलोचन १ केशलुंचन २ पर्युषण कल्पसूत्र वांचना ३ चैत्यपरिपाटी ४ अष्टमतप ५ सांवत्सरिक प्रतिक्रमण करने में आता है ६ और (यया)जिस गृहिज्ञात पर्युषण से दीक्षा पर्याय वर्षों को गिनते हैं ७ वह महिलात पर्युषण चंद्र वर्ष में वीस राषि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com