________________
५६
गुजराना ऐतिहासिक लेख ७ योः सीमायां सीमा । पश्चिमस्यां दिशि दूधुखाग्रामसीमायां सीमा । उत्तरस्या
दिशि नायकाग्रामसीमायां सीमा ८ एवमादिचतुराघाटोपलक्षितस्वसीमापर्यंत सवृक्षमालाकुल नवनिधानसहित सहि
रण्यभागमोगदा९ नीसहितः सदंडदशापराधसहित सकाष्टतृणोदकोपेतः सर्वादायसमतः देवदायब्रह्म
दायवर्जितः १० ग्रामोयं तथा मंडल्याः भूमी तथा वाटिके तथा हट्टानि आशापल्याः पल्लाडिका
प्रभृति एतत्सव आचंद्राक याव११ स् राजकुलश्रीविश्वामित्रराशिना तथैतदीयचेल्लकपरंपरयानिर्वाहनीयं । अस्मत्प्रदत्त
मिति परिक्षाय स१२ र्वसामान्यं चैतत् अल्पफलं मत्वा अस्मद्वंशजैः अन्यैरपि भाविभोक्तृभिरनुमंतव्यं
पालनीयं च । यथा दाता श्रे१३ योभाक् तथा पालकश्चापि । उक्तं च भगवता व्यासेन । बहुभिर्वसुधा भुक्ता
• राजभिः सगरादिभिः । यस्यय१४ स्य यदा भूमी तस्यतस्य तदा फलं । १ षष्टिवर्षसहस्राणि स्वर्गे तिष्ठतिभूमिदः ।
अच्छेत्ता चानुमंता च तान्येव न. १५ रकं वसेत् ॥ २ वंध्याटवीष्वतोयासु, शुष्ककोटरवासिनः कृष्णसप्पा प्रजायते
दसदायापहारकाः ॥ ३ त१६ डागानां सहस्रेण अश्वमेधशतेन च । गर्वा कोटिप्रदानेन भमिहर्ता न
शुद्धयति ॥ ४॥ १७ दूतकोत्र महासंषिविग्रहिक श्रीश्रीधरः ॥ लिखितमिदं महाक्षपटलिकमहं श्रीगोविंदन
श्रीः अपरार्जुनमहाराजाधिराजश्रीश्रीमद्वीसलदेवस्य
५. ८ वाय। पर्यन्तः; कुलः; सहित:: ५. पाय सहितः, काष्ठ; समेताः; ५.१० वाया चहा. ५. ११ वांया परीक्ष्य. ५.१४ वांया पष्टिं : आच्छेता. ५. १५ वाया नरके; पिंन्या."सपों
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com