________________
૨૧૨
गुजरातना ऐतिहासिक लेख
अक्षरांतर' १ [स्वस्ति श्रीनृपविक्रमसंवत् १३३३ वर्षे ज्येष्ठ शुदि५ रवौ मालवधराधूमके __ तुगूर्जरधरणीसमु-॥ २ [द्धरण] वराइसप्तमचक्रवर्तिभुजबलमल्लमहाराजश्रीसारंगदेवकल्याणविजय ३ [राज्ये तन्नि] युक्त सौराष्ट्रदेशाधिकारिमह. श्रीपाल्हप्रभृति पंचकुलप्रभृति
प्रतिपत्तौ अघेहश्री आं४ [बरणे] चापोत्कटवंश सरोवरराजहंसचापोत्कटप्रजापरिपालकराणक श्रीमोजदेवसुत
राज ५ [.... तेन मातृसोयना (:)] श्र (श्रे) योऽयं श्रीसुमतिस्वामिदेवपूजनाय
दधिमतीनदीसमीपे वाटिका प्रदत्ता ॥
૨ આ બે લીટા જગ્યા ભરવામાટે મત
૧ વોટસન મ્યુઝિયમમાં સંગ્રહીત રબિંગ ઉપરથી, લાગે છે. 5 ખા જલથી બે વાર લખાયો છે,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com