SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ૨૧૨ गुजरातना ऐतिहासिक लेख अक्षरांतर' १ [स्वस्ति श्रीनृपविक्रमसंवत् १३३३ वर्षे ज्येष्ठ शुदि५ रवौ मालवधराधूमके __ तुगूर्जरधरणीसमु-॥ २ [द्धरण] वराइसप्तमचक्रवर्तिभुजबलमल्लमहाराजश्रीसारंगदेवकल्याणविजय ३ [राज्ये तन्नि] युक्त सौराष्ट्रदेशाधिकारिमह. श्रीपाल्हप्रभृति पंचकुलप्रभृति प्रतिपत्तौ अघेहश्री आं४ [बरणे] चापोत्कटवंश सरोवरराजहंसचापोत्कटप्रजापरिपालकराणक श्रीमोजदेवसुत राज ५ [.... तेन मातृसोयना (:)] श्र (श्रे) योऽयं श्रीसुमतिस्वामिदेवपूजनाय दधिमतीनदीसमीपे वाटिका प्रदत्ता ॥ ૨ આ બે લીટા જગ્યા ભરવામાટે મત ૧ વોટસન મ્યુઝિયમમાં સંગ્રહીત રબિંગ ઉપરથી, લાગે છે. 5 ખા જલથી બે વાર લખાયો છે, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy