SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ १७६ गुजरातना ऐतिहासिक लेख १९ द्भवं । भूयो निर्याजसौ( शौर्येण रानमेतत्समु[ घृतं ॥ २० पुनदश____ संख्येन्दे पंचाधिकशतेष्वलं २० कुमारपालभूपालात् सुप्रतिष्ठमिदं कृतं । [२१ ॥ कि ]राट कूपमात्मीयं । ... समन्वितं । निजेन क्षत्र २१ धर्मेण पालयामास यश्चिरं ।। २२ अष्टादशाधिकवर्षे शतद्वादशकेऽश्विने । प्रतिपद्गुरू( रु )संयो २२ गे सार्द्धयामे गते दिनात् ॥ २३ दंडं सप्तदशशतान्यश्वानां नृपजजकात् । सह पंचनखा २३ श्वेव मयूरादिभिरष्टभिः ॥ २४ तणुको मवसरो दुग्ौ सोमेश्वरोग्रहीत् । उच्च सवरहा २४ सांद्यां चक्रे चैवात्मसादसौ ॥ २५ बहुशः[सेव]की कृत्य चौलुक्यजगतीपतेः । पुनः संस्थापया २५ मास तेषु देशेषु जज्जकं ॥ २६ प्रशस्तिमकरोदेतां नरसिंहो नृपाज्ञया । लेखको त्र यशो २६ देवः सूत्रधारो (र) स्तु जसोधरः ॥ २७ ॥ विक्रम संव] त् १२१८ आश्विन शुदि १ गुरौ । मंगलं महाभीः ॥ ૧ જગ્યાનું નામ? Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy