________________
१७६
गुजरातना ऐतिहासिक लेख १९ द्भवं । भूयो निर्याजसौ( शौर्येण रानमेतत्समु[ घृतं ॥ २० पुनदश____ संख्येन्दे पंचाधिकशतेष्वलं २० कुमारपालभूपालात् सुप्रतिष्ठमिदं कृतं । [२१ ॥ कि ]राट कूपमात्मीयं । ...
समन्वितं । निजेन क्षत्र २१ धर्मेण पालयामास यश्चिरं ।। २२ अष्टादशाधिकवर्षे शतद्वादशकेऽश्विने ।
प्रतिपद्गुरू( रु )संयो २२ गे सार्द्धयामे गते दिनात् ॥ २३ दंडं सप्तदशशतान्यश्वानां नृपजजकात् ।
सह पंचनखा २३ श्वेव मयूरादिभिरष्टभिः ॥ २४ तणुको मवसरो दुग्ौ सोमेश्वरोग्रहीत् । उच्च
सवरहा २४ सांद्यां चक्रे चैवात्मसादसौ ॥ २५ बहुशः[सेव]की कृत्य चौलुक्यजगतीपतेः ।
पुनः संस्थापया २५ मास तेषु देशेषु जज्जकं ॥ २६ प्रशस्तिमकरोदेतां नरसिंहो नृपाज्ञया । लेखको
त्र यशो २६ देवः सूत्रधारो (र) स्तु जसोधरः ॥ २७ ॥ विक्रम संव] त् १२१८ आश्विन
शुदि १ गुरौ । मंगलं महाभीः ॥
૧ જગ્યાનું નામ?
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com