________________
१७२
गुजरातमा ऐतिहासिक लेख
अक्षरान्तर' १ ओं[1] संवत् १२१६ वर्षे श्रावण वदि १ शुक्रे॥ अोह श्रीमदणहिलपाटके
समस्तराजावलीविराजितपरमभट्टारकमहाराजाधिराजपरमेश्वरउमापतिवरलब्धप्रशा. (सा)दप्रौठप्रतापनिजभुजविक्रमरणांगणविनिर्जितशाकंभरी भूपाल २ श्रीमत्कुम(मा)रपालदेवकल्याणविजयराज्ये तत्पादपद्मोपजीविनि महामात्य श्रीमाह
देवे' श्रीश्रीकरणादिसमस्तमुद्राव्यापारान् परिपंथयति सतीत्येतस्मिन् काले [प्रव]
तैमाने श्रीनड्डले दंड० श्रीवयजलदेवप्रभृति पंचकुलप्रतिपत्तौ [धर्मपत्र] ३ मभिलिख्यते यथा ॥ दंड श्री वयजलदेवेन श्रीअणुपमेश्वरदेवस्य मुज्यमानवालही.
ग्रामे भट्टारिका श्रीबहुसृणदेव्याः पूजार्थे ग्रामभूममध्यात् भूमिः [ : ] हल [:]१ हलैकस्य भूमी( मिः) धर्मेण प्रदत्ता [1] अस्याप्याघाटाः पूर्वदिगभाने यशे
(शः पालभुमी-मार्गः ४ दक्षिणे घासाथ--नि(बद्ध क्षेत्र तथा सुरभी पश्चिमायां बहुवियाग्रामसत्कसीमा
सुरभी उत्तरस्यां वणिकजहेडसत्कक्षेत्रं सुरभी च । एवं चतुराघाटोप[ ल] क्षितहलैक भूमी( मिः ) धर्मेण प्रदत्ता । एषा भूमी( मिः ).... .... दाजीवको
भट्टारिका [ बा] ५ जयति....न खट....कभक्ष( ! गृहमेकं .... म.... परिपालनीय । तथा भट्टारिका
[ पूजार्थं ] वाटिका च प्रदत्ता । वाटिकामधे(ध्ये ) तिष्ठमानपुष्पफलं वृक्षादिकं च भ[ हा ]रिकायाः प्रदत्तं । अत्रा0 काल( ले ) काले .... परिपं [ था ]
केनापि न का६ र्या [1] दूतकोज देवकरणे महं० साक्ष गुगुण[:] तथा श्रीदेशः॥ श्रीः॥
૧ સુપરીન્ટેન્ડન્ટ અકિઓલોજીકલ સર્વે વેટર્ન સરપ્લે આપેલા રબિંગ ઉપરથી ૨ ચિહ્ન રૂપે છે. वायो महादेवे ४ वि. स. १२०० ना याबीना (ये... ११५. ३०)। साधारे पाया पहघृणदेव्याः बहुगुणदेवी नाभन भगतनामछे. ५वांया भागे ९ वांया भूमिः ७त्ता महत्वाडे४३.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com