SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ નં. ૧૪ અ. કચ્છમાં ભદ્રેશ્વર પાસે ચાખડા મહાદેવમાંના શિલાલેખ વિ. સ. ૧૧લ્પ આષાઢ સુ. ૧૦ स्वातविक्रमसंवत् ११९५ वर्षे आषाढ मुदि १० रवौ अस्यां संवत्सरमासपक्षदिवसपूर्वायां तिथौऽ घिह श्रीमदणहिलपाठकाविपित समस्तराजावली विराजितमहाराजाधिराज परमेश्वरत्रिभुवनमंडसिद्ध चक्रवर्ती वर्वरक (बर्बरक ) जिषुअवंतिनाथधाराविडंबक त्रैलोक्यमल्ल श्रीजय सिंघदेव अप्रतिहतबलप्रतापक ल्याणविजयराजो (ज्ये) तत्पादपशो (झो)पजीविनि महा मात्यश्रीदारएकश्री श्रीकरणादौ अमातवि तां कुर्वतीत्येतस्मिन्काले प्रवत्तमाने इहवेक मंडले अति० मा करप्रभृति पंचजलमपाह श्रीभद्रेश्वरवेलाकल-स्कम -पिकारांमातां। महं०श्रीददि । प्रतिबद्धवला ०बहुदेवादिपंचकुलप्रतिप्रत्रौसारानलिख्यतेपवा हेव भद्रेश्वरमले महाराजपुत्रतोडि० तंत्र. श्रीपासप्प लसुतश्रीकुरपालेनकारितनवतरंदेवा पनत् श्रीऊदलेश्वर श्रीकुमरपालेश्वर देवपोः प्रजाऽर्थे उदीवजात्यांद्रा .... तवली .... .... श्रीमहाह कद्रमाणांवतः शतैः, म्रत्यनजातविक्रीतं नवनिधिसहितं चत्रुरापाटविश्वद्वंदेवराय प्रत्यर्थपव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy