________________
१३०
गुजरातना ऐतिहासिक लेख ५१ शतो वा न केनचिस्परिपन्थना करणीयो ॥ तथागामिनृपतिभिरस्मैदशैरण्या
सामान्यं भूमिदानफलमवेत्य विद्युल्लोलान्यनित्यान्यैश्व५२ -णि तृणामलमचंचलनविन्दुंचंचलं च जीवितमाकलय्य स्वदायनिविशेषोय
मनुमन्तव्यः परिपालयितव्यश्च [॥ ]यश्चाज्ञानतिमिरपटलावृत५३ तमतिराच्छिन्द्यादाच्छिद्यमानकं वानुमोदेत स पं[ च ]भिर्महापातकैरुपपातकैश्च
संयुक्तस्स्यादित्युक्तं च भग [ व ]ता वेदव्यासेन व्यासेन [॥ ] षष्टिं वर्षस५४ हस्राणि स्वर्गे तिष्ठति भूमिदः [1] आच्छेत्ता चानुमन्ता च तान्येव नरके ___ वसेत् ॥ [ ४१ ॥ ] विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः [। ] कृष्णाहयो
हि जायन्ते ५५ भूमिदानं हरन्ति ये ॥ [ ४२ ॥ ] सर्वेषामेव दानानामेकजन्मानुगं फलं [1]
हाटकक्षितिगौरीणां नैकजन्मात्मकं फलं ॥ [४३॥] स्वदत्तां परदत्तां वा यत्नाद्र
त्रीजु पतरूं : पहेली बाजु.
५६ क्ष नराधिप [1] महीम्महिमता[-] श्रेष्ठ दानाच्छे योनुपालनं ॥ [ ४४॥]
वहुं [ मि वसुधा भुक्ता राजभिः सर्करादिभिः [1] यस्य यस्य यदा भूमिस्तस्य
[ तस्य तदा फलं ॥ [ ४५ ॥ ] अमेरपत्यं ५७ प्रथमं सुवर्णं भूवैष्णवी सूर्यसुताश्च गावः [1] लोकत्रयं तेन भवेद्धि दत्तं यश्चिनं गाञ्च महीं च दद्यात् ॥ [४६ ॥ ] यानीह दत्तानि पुरा नरेन्द्री
नानि धर्मा५८ र्थयस( श) स्कराणि [1] निर्माल्यवान्तप्रतिमानि तानि को नाम साधु ४
पुनराददीत ॥ [ ४७ ॥] इति कमलदलाम्वुविन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितञ्च [1] अति
१५i काव्यु
त ५४ पाथीभकरणीया छ. २ वांया वंश्यै वाया रन्यै ४ वाया चंचलग्न ने पहले जल ५ पाया बिन्दुया ताराना.७ प्रथम जातयात ५५ પાછળથી વચ લોટ કાઢીનખે છે. ૮ વાંચો વદ ૮ વાંચો : ૧૦ વાંચા સ્ત્રાવુવિવું
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com