SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ राजा ठेपकनो हाथसणीनो लेख अक्षरान्तर १ ओं सिद्धिः । (।) विरंचिवदनावासा देवी जयतु भारती । यस्याः प्रसादमासा द्य मूढोऽपि विबुधायते १ [॥x] २ श्रीसौ वंशो' भुवि सुप्रसिद्धः क्षमाभृतां मंडनमादिजानां तेषां। कुले पुण्यकृतां वरिष्ठः खगार नामा नृपति बभूवै २ [1] ३ जसधवलसुनामा तस्य वंशेऽथ जज्ञे सकलगुणनिधानं रूपविख्यातकीर्तिः प्रियम४ ल इति देवी रूपतो यं विवाह्य विजयसुभटपुत्रै सूर्यवंश प्रसूता ३ [॥x] यशोधवलदेवस्य सुषुवे ५ तनयान वरान् । वल्लीव कल्पवृक्षस्य मल्लमंडलमेलिगान् ४ [1] अत्रान्तरे वाखल राजवंशे कंडू-- ६ लदोमंडलनिर्जितारिः । नगार्जुनो नाम बभूव वीरः श्रीमंडलीकस्य सहायकारी ५ [॥] सुतस्तस्य म७ हानंदः संजातो घरणीतले । येन को जातसारेण जहर्षुः पूर्वजा मुदा ६ [1] सुता मंगलराजस्य ८ रूपा रूपमनोहरा । या जज्ञे ठेपकं वीरं - - यं स्वामिवत्सलं ७ [[ ] अपि वाच स्पतिर्मुकः के वयं तद्९ णस्तवे । दत्तानां येन दानानां संख्या कर्यु न सक्यते' ८ [1] कुलेन शौर्येण नयेन कीर्त्या प्रजा१० भिरामो भुवि मेहरोऽथ । तालध्वजे विप्रजनाभिरामे महीशभूपेन नियोजित श्रीः ॥९॥ ११ [॥] राज्यं प्रकुर्वतस्तस्य चतुर्भिस्तनयैः समं । धर्मबुद्धिरियं जाता ठेवकस्य महा त्मनः १० [1] कार१२ यामि महावापी सर्वजंतु तृषापहीं।अगाधे निर्जले देशे कूतराजं ततोऽब्रवीत् ॥११॥ [॥] वल्ला१३ दित्यकुले सूर्यवीकलस्यान्वयोद्भव ---- - मे वाक्यं शृणु धर्ममयं हित १२ [1] यथा १ पाया श्री सोमवंशो; २ पांचो भृतां; 3 241 शमा ख ने पहले ष छ, गुथे। पं. ५ . ७ वांया वाखल अन अखंड पंडित १६.४ वांया नृपतिर्बभूव; ५ वाया पुत्रः; १ गुयाना नागार्जुनो; ८ वांय कर्तु; वांया शक्यते; १०-१२ या नोट ३७२, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy