________________
राजा ठेपकनो हाथसणीनो लेख
अक्षरान्तर १ ओं सिद्धिः । (।) विरंचिवदनावासा देवी जयतु भारती । यस्याः प्रसादमासा
द्य मूढोऽपि विबुधायते १ [॥x] २ श्रीसौ वंशो' भुवि सुप्रसिद्धः क्षमाभृतां मंडनमादिजानां तेषां। कुले पुण्यकृतां
वरिष्ठः खगार नामा नृपति बभूवै २ [1] ३ जसधवलसुनामा तस्य वंशेऽथ जज्ञे सकलगुणनिधानं रूपविख्यातकीर्तिः प्रियम४ ल इति देवी रूपतो यं विवाह्य विजयसुभटपुत्रै सूर्यवंश प्रसूता ३ [॥x]
यशोधवलदेवस्य सुषुवे ५ तनयान वरान् । वल्लीव कल्पवृक्षस्य मल्लमंडलमेलिगान् ४ [1] अत्रान्तरे वाखल
राजवंशे कंडू-- ६ लदोमंडलनिर्जितारिः । नगार्जुनो नाम बभूव वीरः श्रीमंडलीकस्य सहायकारी
५ [॥] सुतस्तस्य म७ हानंदः संजातो घरणीतले । येन को जातसारेण जहर्षुः पूर्वजा मुदा ६ [1] सुता
मंगलराजस्य ८ रूपा रूपमनोहरा । या जज्ञे ठेपकं वीरं - - यं स्वामिवत्सलं ७ [[ ] अपि वाच
स्पतिर्मुकः के वयं तद्९ णस्तवे । दत्तानां येन दानानां संख्या कर्यु न सक्यते' ८ [1] कुलेन शौर्येण
नयेन कीर्त्या प्रजा१० भिरामो भुवि मेहरोऽथ । तालध्वजे विप्रजनाभिरामे महीशभूपेन नियोजित श्रीः ॥९॥ ११ [॥] राज्यं प्रकुर्वतस्तस्य चतुर्भिस्तनयैः समं । धर्मबुद्धिरियं जाता ठेवकस्य महा
त्मनः १० [1] कार१२ यामि महावापी सर्वजंतु तृषापहीं।अगाधे निर्जले देशे कूतराजं ततोऽब्रवीत् ॥११॥
[॥] वल्ला१३ दित्यकुले सूर्यवीकलस्यान्वयोद्भव ---- - मे वाक्यं शृणु धर्ममयं हित
१२ [1] यथा १ पाया श्री सोमवंशो; २ पांचो भृतां; 3 241 शमा ख ने पहले ष छ, गुथे। पं. ५
. ७ वांया वाखल अन अखंड पंडित १६.४ वांया नृपतिर्बभूव; ५ वाया पुत्रः; १ गुयाना नागार्जुनो; ८ वांय कर्तु; वांया शक्यते; १०-१२ या नोट ३७२,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com