SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ गुनपसना ऐतिहासिक लेख २७ चशीलवान्संप्रबातं [:]() [१५] पवितकरितुरंग शानिविंश पाणिः विषढमवश२८ मीशः साधु जित्वा समीके [1] स्थिरतरमुरुढक्का युग्ममाशु द्रढीयनै श्रुतिसुख २९ दमखिन्नो यो ग्रहीन्म(-)द्रनादं ॥ [१६] चतुरतुरगदुर्गान्संयति ध्वस्तशत्रु [:] स्फुट३० मिह जगतीशा जज्जपादीन्निहत्य । प्रसभमभिमनस्को यो व्यवत्त [२] इतीशो ३१ भुवनमिदमहीनो हुणवंशेन हीनं ॥ [१७ ] कुवलयदलनेत्रः सन्नतांशस्थलों । ३२ कः । प्रकटमव[ न् ] इवां [ न् ] आम तस्य् [ आ ]त्मज् [ ओ ] भूत् । पृथुलकटिरुदारः क्षामम३३ ध्यस्तथा यो विदित इह जगत्यां योगनाम्नापरेण ॥ [१८] संग्रामे याक्षदास [-]व ( ब ) ल. पतरुं बीजं बीजी बाजु ३४ मख] इलमपि ध्वंसयित्वा प्रवीरो यः संजग्राह तूर्य पटुतरनिनदं सागरक्षोभ३५ नाम । यस्यालंकारभूतां जितरिषु जगृहः पतयोपि प्रतीताः शंख [च्छ] त्र ध्वजदी ३६ नहमहमिकया मु( युद्धभूमि प्रविश्य ॥ [१९] कोदण्डध्वस्तधाराशरकरन खरे वि[ क माव(ब )द्ध ३७ चिते लीलाभिम( न्न् ) आन्यशे( से )ना समदगजघटातुंमतुंगस्थलीके' । यस्मिना[ कम्य भूमि ३८ [स्थि तवति हि निजी सिघवद्यक्षदास[ क्षो ] जीपायैस्कुरगैरिव' रिपुनि वहैः दूरतः सं३९ प्रणेशे ॥ [२०] व्योम्नी यांतमधिकं मृगय[ आ ] प्रियो यः सत्वौ न मु वति स किं धरणीवराहः [1] मत्ये । ४० ति [ वो] - पुरुहयाँ सहशै (सै) व यस्य दूरान्ननाशै मतिमां धरणीवराहः । [२१] खेड्गखंडित भण्डार [-]" १पया पाणिर् २ पाया ढीयान् वांय। जगतीशाम ४ वांया सत्रांसस्थलीकाप्र ५.१४ भने २० मा મલેકના છંદ અધરા. ૬ પ્રથમ વિ ભૂલથી રહી ગએલ તેથી પાછળથી માનમાં ઉમેર્યા છે. ૭ વાંચ भूताम् ८ वांया च्छनध्वजादी या सुंगकुंभस्थलीको यस्मिन्न १० बाय। निजां सिंहवद् ११ वाया आद्यैः નિવરિપુનિકૉ ૧૨ છંદ વસંતતિલકા. લાકનો સાધારણ અર્થ એ છે કે ધરણવરાહ અવનિમો સામેથી ભાગી ગયે, ૫ણુ બધી વિગત માટે ખાત્રીપૂર્વક કહી શકાતું નથી. શરૂઆતના શબ્દો ના यांतम् अथवाव्योम्ना प्रयांतम् वाय. १३वय सवं १४ांडा पारी नयी. १५वनमान मतिमान १९७४ अनुष्टुम १७ वांया दण्डा (चीनी अर्थम) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy