SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पलं १ ओ[ - ]' प्रथमं दिक्सरसीप्रि ( पृ ) थुपंकजं गगनवारिधिविद्रुमपल्लवं [ । * त्रिदशरक्तजैपाकुसुमं नवं २ दिशतु वो विजयं रविमंडलं | स्वास्ति मेस्महीधरविजरस्थिर रचितसमुन्नते विकसि ३ तमहति यशँसि सेंद्रक राज्ञामन्वये नैकचानु ( तु ) र्द्धन्तगजघटोहसमद सङ्घट्टल ४ ब्घ विजयो विजिताशेष रिपुगणः स्वभुजबलविक्रमाक्रान्तै महीमंण्डलः प्रणताशे५ ष सामन्त शिरोमुकु[ ट ]निधृष्ट पादपंकजः नयविनयसत्यशौचाचारद मद यादानदा ६ क्षिण्य श्रीसंपदुपेतो नरपतिः श्रीमद्भाणुशक्तिः तस्य पुत्रस्तत्पादानुध्यातो (तः ) शरदम ७ लशशांक मंडलामल यशसः सवितारमिवोदयवन्तं अनुरक्तमंडलं (शू ) च कल्पलु (गु ) ८ ममिव भिवांछिताशेषजनोपभुज्यमानविभवो जनार्द्दनमिवापहि [ हृ ] तमशेष बलू [ ×ि ] ९ राज्य [* ] परचक्रानुरक्तलक्ष्मीकः श्रीमन् [ न * ]रपतिः आदित्यशक्तिः तस्य पुत्रस्तत्पादानुध्यात [ : ] १० श्रीमान् दक्षिणगुर् [ उx ] बाहुदंड: (ड) प्रि ( पृ )थिवी पालनक्षमो व्यपगतसजलजले जलघर ११ पटलध्या ( व्यो ) मतलगत शरदिन्दु किरणघवलतरयशे विसानंलेवितानो घि (T) पेरै १२ परमगभीरो दि (दे) व द्विजात् ( * ) तव जेनें बं ( T * ) घवा ( ) पभुज्यमानविभवो भवस्नुरिव प्र १३ तिहतारातिः शचिरिवोपात्तराज्यः समद द्विरदवरसलीसगतिरर्जुन इवाशेषसं१४ ग्रामविजयी अनवरत विक्क्रमा ( ) त्साह शक्तषपर्नेः काम इव समानयुवतिजा ( ज ) न १५ नयनन वनः श्रीम ( त्) प्री ( पृ ) थिवीवल्लभ निकुम्भल्लशक्तिः सर्वानेव यथा स [x] बध्ध्यमा ૧ વલભી ૯ ના ચિહ્નરૂપે દર્શાવેલ છે ૨ ક્રુતવિલંબિત, ૩ રñવાંચનશંકાવાળું છે, ૪ જો અક્ષરાન્તર या प्रमाणे होयना वाया महायशसि परंतु महति यश हे शं अत्रा ६वांथे। यशः ७ पाये। सवित् एवोदयवान् ८ वां कल्पद्रुम इव ८ वां ૧૧ આ શબ્દ ભૂંસી નાંખા. ૧૨ આ શબ્દ ભૂંસી નાંખેા ૧૩ આ મે १५ वां शत्रुमर्दनः १६ वा आनन्दनः Shree Sudharmaswami Gyanbhandar-Umara, Surat आक्कान्त देवाना संभव छ. जनार्दन इव १० वा अपहृता शेष ભૂંસી નાંખેા ૧૪ વાંચા શુષ પદે www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy