________________
१४
गुजरातना ऐतिहासिक लेख
अक्षरान्तर पतरूं पलं
१ ओ[ - ]' प्रथमं दिक्सरसीप्रि ( पृ ) थुपंकजं गगनवारिधिविद्रुमपल्लवं [ । * त्रिदशरक्तजैपाकुसुमं नवं
२ दिशतु वो विजयं रविमंडलं | स्वास्ति मेस्महीधरविजरस्थिर रचितसमुन्नते विकसि ३ तमहति यशँसि सेंद्रक राज्ञामन्वये नैकचानु ( तु ) र्द्धन्तगजघटोहसमद सङ्घट्टल ४ ब्घ विजयो विजिताशेष रिपुगणः स्वभुजबलविक्रमाक्रान्तै महीमंण्डलः प्रणताशे५ ष सामन्त शिरोमुकु[ ट ]निधृष्ट पादपंकजः नयविनयसत्यशौचाचारद मद
यादानदा
६ क्षिण्य श्रीसंपदुपेतो नरपतिः श्रीमद्भाणुशक्तिः तस्य पुत्रस्तत्पादानुध्यातो (तः )
शरदम
७ लशशांक मंडलामल यशसः सवितारमिवोदयवन्तं अनुरक्तमंडलं (शू ) च कल्पलु (गु )
८ ममिव भिवांछिताशेषजनोपभुज्यमानविभवो जनार्द्दनमिवापहि [ हृ ] तमशेष बलू [ ×ि ]
९ राज्य [* ] परचक्रानुरक्तलक्ष्मीकः श्रीमन् [ न * ]रपतिः आदित्यशक्तिः तस्य पुत्रस्तत्पादानुध्यात [ : ]
१० श्रीमान् दक्षिणगुर् [ उx ] बाहुदंड: (ड) प्रि ( पृ )थिवी पालनक्षमो व्यपगतसजलजले जलघर
११ पटलध्या ( व्यो ) मतलगत शरदिन्दु किरणघवलतरयशे विसानंलेवितानो घि (T) पेरै
१२ परमगभीरो दि (दे) व द्विजात् ( * ) तव जेनें बं ( T * ) घवा ( ) पभुज्यमानविभवो भवस्नुरिव प्र
१३ तिहतारातिः शचिरिवोपात्तराज्यः समद द्विरदवरसलीसगतिरर्जुन इवाशेषसं१४ ग्रामविजयी अनवरत विक्क्रमा ( ) त्साह शक्तषपर्नेः काम इव समानयुवतिजा
( ज ) न
१५ नयनन वनः श्रीम ( त्) प्री ( पृ ) थिवीवल्लभ निकुम्भल्लशक्तिः सर्वानेव
यथा स [x] बध्ध्यमा
૧ વલભી ૯ ના ચિહ્નરૂપે દર્શાવેલ છે ૨ ક્રુતવિલંબિત, ૩ રñવાંચનશંકાવાળું છે, ૪ જો અક્ષરાન્તર या प्रमाणे होयना वाया महायशसि परंतु महति यश हे शं अत्रा ६वांथे। यशः ७ पाये। सवित् एवोदयवान् ८ वां कल्पद्रुम इव ८ वां ૧૧ આ શબ્દ ભૂંસી નાંખા. ૧૨ આ શબ્દ ભૂંસી નાંખેા ૧૩ આ મે १५ वां शत्रुमर्दनः १६ वा आनन्दनः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
आक्कान्त देवाना संभव छ. जनार्दन इव १० वा अपहृता शेष ભૂંસી નાંખેા ૧૪ વાંચા શુષ
પદે
www.umaragyanbhandar.com