SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सिंहादित्यनां पालिताणानां पतरां पतरूं पहेल' १ औं स्वस्ति [1] फङ्कप्रस्रवणात्प्रकृष्टकारम्भाद्भूताभ्युदयाभिभूताशेषद्विषामने कसमरशत२ संपातात्यन्तविजयिना प्रभूतयशकीर्त्यलङ्कारालङ्कृतान्वयभुवां गारुलकानां ३ वंशानुक्रमेणाविर्भूतो' दीनानाथाश्रिता स्थिबान्धवजनोपजीव्यमानविभवविस्तरः ४ तरुरिवाक्षीणफलच्छायतयैकान्तपरोपकारीप्रशस्तलक्ष्यलक्षणः क्षान्तिमान् ५ क्षीणशत्रुरक्षीणकुशलाशयो युधिष्ठिरवदसाधारणधर्मसेतुः श्रीसेनापति६ वराहदासस्तस्य सत्सू दशरथादिनृपसदृशचरितो नयविनयदमदया७ दानदक्षदाक्षिण्योत्साहसंपन्नो' मन्वादिप्रणीतस्मृत्यन्तरसलिलावगाहनविशु८ धीीरः स्वकरपरिभूतारितिमिरनिकरो निजकुलगगनसकलामलेन्दुरम९ लिनगुणविभूषणस्सामन्तमहाराजभट्टिशूरस्तदनुज ४ प्रतिदिनमुपचीय१० मानानेकविधधर्माम्बुप्रवाहोपहतकलिप्रतापः सततमितरेतरावि११ रुर्द्धघार्थसुखाधिगमोपारीणः शार्ङ्गपाणिरिव निरङ्कुशपराक्रमा१२ क्रान्तद्वारकाधिपतिरनेकदेवतायतनसभाप्रपारामावसथविहारका१३ रयिता कलादपि क्रितयुगधर्मावलम्बी परमगुरुवत्सलः परमब्रह्मण्य१४ शरण्यः परापरज्ञः सामन्तमहाराजवराहदासस्तत्पुत्रः पतरूं बीजें १५ प्रसममहाहवसमागमावाप्तदिङ्मुखोद्गीयमानानेकयशाः १६ स्फुटमधुरललितोदारधीरगम्मीरवल्गुप्रसृताभिधानः श्यामोन्नतविपुल१७ वक्षस्थलस्थिरातिशयानुरक्तश्री[ : ]सामन्तमहाराजसिंहादित्य कुशली सर्वानेव १८ राजपुत्रराजस्थानीयामात्यद्रानिकमहत्तरचाटचारभटहस्त्यश्वारोहादीन १९ समाज्ञापयत्यस्तु वस्सविदितं यथा मया मातापित्र्यो पुण्याप्यायनायात्म२० नश्चोभयलोकहितसुखावाप्तये" एलापद्रवास्तव्यब्राह्मणबप्पस्वामिने २१ मैत्रायणिकसब्रह्मचारिणे क्रिष्णात्रेयसगोत्राय दमचारग्रामे भोण्डक२२ बधिरकुटुम्बीसह वाप्या भूमिच्छिद्रन्यायेन ब्रह्मदेयस्थित्याचन्द्राणिवक्षिति२३ समकालीन - पुत्रपौत्रान्वयभोज्यतया निसृष्टी यतोस्य भुजतो न केनचि२४ दाबाधा कार्येति ॥ उ[क्तं ] च भगवता वेदव्यासेन व्यासेन ॥ षष्टिं वर्षसहस्रा२५ णि स्वर्गे मोदति भूमिदः[1]आच्छे चानुमन्ता च तान्येव नरके वसेत् ॥ [१] २६ यानीह दारिद्रयभयानरेन्द्रैर्द्धनानि धर्मायतनीक्रितानि निर्माल्यवान्तप्रतिमा२७ नि तानि को नामसाधु - पुनराददीत [॥२] इति ॥ सं २०० ५० ५ अश्वयुजै शु १०३ [1] २९ स्वह स्तो मम ॥ १ भी. ये सापेली छा। 6थी. २यि छे. वांया नां ४ वाया वंशा ५ पाया विस्तरस्तरु ६ वाया दच 7 HEA दाक्ष्य ७ वांया कलावपिकृत वांया प्रश्रिता ९ वाया सिदादित्य १.पायादीन् ११ वांया पित्रो १२ वाया वाप्तय १३ पाया कृष्णा १४ वायाभुंजतो १५ कृतानि १६ पाया माश्च. લેખ ૩૦ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy