________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पतरूं बीजें मणअग्रहारवास्तव्य शाण्डिल्यसगोत्रमैत्रायर्णाय सब्रह्मचारिब्राह्मणन .... .... जाज्जाकाभ्यां सीदादित्यसुताभ्यां पयः पूर्वमाशशाङ्कातपनार्णवस्थितेः संतानोपभोग्यतया मार्तण्डमण्डलाश्रयिणि स्वर्भानौ वलिचरुवेश्वदेवादिसब्रह्मकृ[ क्रि ]यार्थ पित्रोरात्मनश्च पुण्ययशोभिवृद्धये प्रतिपादितमेतयोश्चेदमुपभुंजतोर्न केनापि देशाधिपतिना व्यासेधः परिपन्था न वा करणीयो भाविभिश्च भूमिपतिभिरस्मद्वंशजैरन्यैर्वा सामान्य भूमिदानफलमनित्यान्यैश्वर्याणि मानुष्यक. मपि प्रबलमारुताहतपद्मिनीपत्रस्थितजल[ ल ]वलोलमाकलय्यदुःपरिहरदुःखं क्षणिकं च जीवितमालोच्य[ च्या ? ]तप्रचुरफदर्थनासंचितमर्थजातमनिलसंगिदीपशिखाचंचलमालो. च्य वाच्यताच्युतिकामैरमरलमण्डलशरविंदुघुतिधवलयशोवितानाच्छायं नमोभागमिषारमानमिच्छदिरतिस्वच्छमनोभिरभ्यर्थनानुबध्यमानरयमस्मद्धर्मदायोनुमंतव्यः । व्यासादिमुनिनिगदितपौधामिकनृपपरिकल्पितपंचमहापातकसमयश्रावण्यं च चिन्तयित्वा भूयो भूयो याचनानुबध्यमानरिदमनुस्मर्त्तव्यं स्मृतिकारोपदिष्टं वचः ॥ षष्टि वरि[र्ष ]सहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमंता च तान्येव नरकं वसेत् । स्वदत्तां परदत्ता वा यो हरेतु[ तु ]वसुंधरां । गवां शतसहस्रस्य हन्तुः प्राप्नोति किल्बिषं ॥ विंध्याटवीश्वतोया[ सु शुष्ककोटरवासिनः । महायो हि जायंते ब्रह्मदायापहारिणः ॥ यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्थियशस्कराणि । निर्मा. ल्यवांतप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ इति कमलदलांबुबिंदुलोलांश्रियमनुचिंत्यम. नुष्यजीवितं च ॥ सकलमिदमुदाहृतं च बुध्वा न हि पुरुषैः परकीर्तयोविलो. प्याः ॥ पंचाशीत्या यु.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com