SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ २२ गुजरातना ऐतिहासिक लेख २५ वन्न भ्रतु [ कु]टी ललाटफलके यस्योन्नते लथयते विक्षेपेण विजित्य तावद चिराद[ब ]ध्यः स गंगः पुनः [॥ १४] सं. २६ धायाशु शिलीमुखां' स्वसमयां वा[बा ]णासनस्योपरि प्राप्तं वर्द्धितवं [4] धुजीवविभवं पद्माभिवृध्ध्यन्वि२७ तं [I+ ]सन्नक्षत्रमुवीक्ष्य यं शरहतुं पर्जन्यवद्रूजरो नष्टः कापि भयात्तथा न समरं स्व२८ मेपि पश्येद्यथा [॥१५+ ]यत्पादानतिमात्रकैकशरणमालोक्य लक्ष्मी [ • * ] निजां दूरान्मालवना२९ यको नयपरो यं प्राणमत्यांजलिः [1] को विद्वां वलिना सहाल्पव [ब ] लक स्पर्धा विधत्ते परं नी. ३० तेस्तद्धि फलं यदात्मपरयोराधिक्यसंदेदनं [॥ १६* ] विंध्याद्रेः कटके निविष्ट कटकं श्रुत्वा चरैयै निजैः स्वं देशं ३१ समुपागतं ध्रुवमिव ज्ञात्व[1]भिया प्रेरितः [I* ] मार[शि ] महीपति द्रुतम् [ अग् - ]आदप्राप्तपूर्वैः परैः यस्येच्छाम३२ नुकूलयं कुलधनैः पादौ प्रणामैरपि [॥ १७x ] नीत्वा श्रीभवने घनाघनघन व्याप्तांव[ब ]रां प्रावृषं तस्मा३३ दागतों समं निजव[ब ]लैरातुंगभद्रातट [+] तत्रस्थः स्वकरस्थितामपि पुनर्न [ नि ]: शेषमाकृष्टवां विक्षेपैरपि ३४ चित्रमानतरिपुर्यः पल्लवानां शृ[ श्रि]यं [ ॥१८* ] लेखाहारमुखोदितार्द्ध वचसा यत्रैत्य वेङ्गीश्वरो नित्यं किंकरवव्य३५ धादविरतः कर्म स्वशर्मेच्छया [ * ] वाह्यालीवृतिरस्ययेन रचिता ब्योमानलमा [२]चत् रात्रौ मौक्तिकालि३६ कामिव वृत्ती मूर्द्धस्थतारागणैः [॥१९.. ] संत्रासात्परचक्रराजकमगात्तत्पूर्वसेवा विधिः" व्यावद्धांजलि३७ शोमितेक[ न ]शरणं मूर्धा यदंह [ हि ] द्वयं [ 1 ] यद्यद्दत्तपरायंभूषण गणैर्नालंकृतं [ तx ]तथा मा भैषी. १ पांया मुखान् २ वायो मयान् उपाय। विद्वान् बलिना ४ प्रथम पराम् त। तुं, परंतु બીજા પદનો મા પાછળથી કાઢી નાંખવામાં આવ્યો જણાય છે. ૫ વચિ ૬ વાંચો કથન ७ पाया तवान् वांयाटवान् ४ पायो आरचद (या पानी यर्या विष नुमेना. १.४. . ९ पा. २४१.) १. प्रथम मौक्तिके मतदस ad. ५ पछीया ५२नी भात्रा भूसी नाभां भावी . ११. युट २ धृता पाय बाय संभावित. १२ वांया विधिव्यावर १३ गै भने if ની વચ્ચે મળમાં કોઈ બીજો અક્ષર હશે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy