SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 20 गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलु १ ॐ [*] वोव्याद्वेधसा धाम यन्नाभिकमलं कृतं [* ]हरश्च यस्य कान्ते न्दुकलया कमलं कृतं [ ॥१* ] पोभववृ [ बृ ]हदुरस्थलराज२ मान श्रीकौस्तुभायतकरैरुपगूढकण्ठः [ /* ] सत्यान्वितो विपुलचक्रविनिर्जिता रिचक्रोप्यकृष्णचरितो भु३ वि कृष्णराजः [॥२* ] पच्छेदभयाशृ[ श्रि ]ताखिलमहाभूभृत्कुलभ्राजि तात् दुर्लध्यादपरैरनेकविमलभाजिष्णु४ रत्नान्वितात् [।* ] यश्चालुक्यकुलादनुनविवु[ बु ]धवाताश्रयो वारिधेल क्ष्मीन् [ म् ]मन्दरवत्सलीलमचिरादाकृष्टवांन्वर्लभः [1] ५ तस्याभूतनयः प्रतापविसरैराकान्त दिग्मण्डलेः चंण्डांशोः सदृशोप्यचण्डकरता प्रल्हादितक्षमातलः [1] धोरो ६ धैर्यधनो विपक्षवनितावक्त्राम्वु [ म्बु ] जश्रीहरीहारीकृत्य यश् [ 1 ] यदीयम निशं दिनायिकाभिधृतं [॥४ ] ज्येष्ठो[ ल् ]लंधन७ जातयाप्यमलया लक्ष्म्या समेतोपि सं योभूनिर्मलमण्डलस्थितियुतो दोषाकरो न क्वचित् [x ] कर्णाधस्थितदानसं८ ततिभृतो यस्यान्यदानाधिकं दानं वीक्ष्य सुल[ ज जिता इव दिशां प्रान्ते स्थिता दिग्गजाः [॥२ ]अन्यैर्न जातु विजितं ९ गुरुशक्तिसारमाक्रान्तभूतलमनन्यसमानमानं [1] येने ह व[ ब द्धमव___ लोक्य चिराय गंग [-] १० दूरं स्वनिग्रहभियेव कलिः प्रयातः [ ॥६ ] एकत्रात्मव [ब ]लेने वा[ ] इनिधिनाप्यन्यत्र रुओं घनं निष्कृष्टा [सि ]-" ११ भटोद्धतेन विहरद्ग्राहातिभीमेन च [1] मातंगान्मदवारिनिर्जरमुचः प्राप्या. नतात्पल्लवात् १२ तच्चित्रं मदलेशमप्यनुदिनं य स्पृष्टवां न कचित् [७] [हेला ] स्वी [] तगौड राज्यकमलामत्तं प्रवेश्याचिरौँत् दु. ૧ ડે. ફલીટે આપેલી છાપ ઉપરથી, ૨ ચિહ્નરૂપ દશાવેલ છે. ૩ ઇદ બ્લેક અનુટુપ જ છંદ વસંતતિલકા ૫ પહેલાં અનસ્વારની નિશાની કતરેલી હતી. પણ પાછળથી ભૂંસી નાંખવામાં આવી છે. ३ats 3-4 : Rasत ७ वांया भ्राजिताद पाया टवान् वाय। लवण्डांशोः १० वाया सन् ૧૧ છંદ વસંતતિલકા ૧૨ છંદ શ્લોક ૭૮ શાર્દૂલવિક્રીડિત ૧૩ આ પડ તદન ચેકકસ છે. છે. મ્યુલહર बहेन छ १४ पांया कडा १५ भानपत्रमा निष्कृष्टासि पा., v७२ अक्षश-तरमा નિgટાર છેઅને ટેલિગે પ્રામાં પક્તિ ૧૦ મીને અતિ સ્પષ્ટ રીતે અક્ષર છે, પરંતુ મારી માન્યતા પ્રમાણે, તે અક્ષર ખરી રીતે કદિ પણ કોતરો ન હતો અને તેની હાજરી છે. ખુહારના હપનિક नमो छ १६ पांया स्पष्टवाम १७ वा आचिरादू Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy