________________
गुजरातना ऐतिहासिक लेख ३९ तथा भूहरडा प्रामो[ मे ]पि भूमिख[--]१ संख्यायां वृ० पाश १०० __शतमेकं । अस्य
__पतरूं त्रीचं ४० च आघाटा[ यथा ] पूर्वतो घांटेलाणाग्रामसीमायां सीमा । दक्षिणतो समडीया
ग्राम सी४१ माय [ आ ]म् [ सीमा ] । पश्चिमतो तथा ग्रामीयवहणिसीमायां सीमा ।
उन| त् ]रतो सीवलीया४२ वहणिसीमाया [-]सीमा । एवं चतुराघाटविशुद्धा भूमि स्वसीमापर्यंत [-]य४३ थाप्रसिद्धपरिभोज्या गृहाणा [+]पल्लडीकासमेता खलकक [च् । छक भूमी ४४ सहिताः अकरा निर्मला गोपथगोप्रचारसमेता उदकपूर्वधर्मेण पद४५ ता। [॥ ]एषा वापी तथा प्रपाच दु० माधवेन सदैव भरणीया । वापी[+]
तथा प्रपा[...] च४६ दु० माधवेन भरमाणेन सता एपा भूमी ष[खं ]डचतुष्टयसंख्याका आचं४७ द्रार्ककालं यावत[ त् ] संतानपरंपरया भोक्तव्या भोक्तारणीयाश्चै । जानीहिदत्तानि ४८ पुरा नरेंद्र दानोंनि धर्मार्थयस[श]स्कराणि । निमाल्यवंते तिमानि तानि को नाम ४९ साधु[ :x ]पुनारा देदीत ॥ अत्रार्थे साक्षि ॥ वाम श्रीसोमनाथदेवीयस्थानों
दुर्वासु ॥ श्री. ५. विसढेश्वरदेवमछि[ ढे त्यस्थाना[ न ]पति विम्बलज श्री केदारमठेत्यस्थाना०
व्र(ब)मजा । दे. ५१ वी श्री कपालेश्वरीस्ता[स्था ]नीया स्थाना० क्षदजा स्थानान्यो लाशासुतयो०
वेदा ई[ ? ]क्षा आ५२ लासुत ई[ ? ]क्षा सावदेव । व(ब्रह्मपुरीय ई[ ? ]क्षा । दिसिकेसिसुत०
ई[ ? ]क्षा० छे डा। तथा वा[ब्राह्मण५३ मद[ धुसूदनसुतपंडित० सोमरवि महाजनमोढ श्रेष्टि: नानसुत० श्रेष्टि० सूमा ।
कल्य० श्रे५४ ष्टि०खेता । प्राग्वी० श्रेष्टिधरणिग श्रेष्टि०कुदासुत० गांदेव । गूर्ज" महाजन
थ्र [-+ ]ष्टि५५ यजके ॥ कूपं खलकं कस्थ[ च्छ ]कं गोपथं गोपचारं भोक्तव्यं च ॥ दूतः
स्वयं ॥ धर्मवर्हि५६ कायां संचरितं चाज्ञातं ॥ छ ॥ श्रीः ॥ ७॥
૧ વાગે સદિતા ૨ અહિ શે પાઠ છે તે જણાતું નથી. ૩ છંદ ઈન્દ્રવજા હમેશનું વાંચન યાનીદુ છે. ४ पाया नरेन्द्रनानि ५ वांया निर्माल्यवान्त०६ पडेशनत म ५ माथी त न सुधारे।
यो ७ वामानस्थली मलेखy३५ वाम यु. ८ मेटल स्थानाधिकारि अथवा स्थानापति (स्थानપતિ ને બદલે) તેની પછીની પંક્તિમાં છે તેમ. ૯ એટલે કદાચ જિન ૧૦ લઘુ ૫ની નિશાની ભૂલથી લખાઈ જણાય છે. ૧૧ અહિ અને નીચે જ્યાં આવે છે ત્યાં વાંચો શ્રેણિ ૧૨ એટલે ગાવા. ૧૩ એટલે ર્નર અથવા વધારે સંભવિત ગુર્જર ૧૪ આ વિસર્ગ અધુરે કોતરેલો છે; માત્ર તેના નીચના ભાગ બરાબર કતરેલો છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com