________________
संबेडामांथी मळेलुं रणग्रहनु ताम्रपत्र
अक्षरान्तर १ ब्रामणादित्यशर्मायो उदकातिसर्गेणोछृिष्टं' यतोस्यास्मद्वशैरन्यै गामिभोग
पतिमि अय-' २ मैस्मादायोनुमन्तव्य पालयितव्यश्च यो वाज्ञनतिमिरपटला 'वितरान्डिन्यादा
च्छिन्द्यमान वा३ नुमोदेत स पञ्चभिर्महापातक[ : संयुक्त[ : ]इित्युक्तश्च भगवता वेदव्यासेन
व्यासेन षष्टिवरिष४ सहस्राणि स्वर्गे मोदति भूमिदी आच्छेत्ता चानुमन्ता च तान्येव नरके वसे"
विन्ध्याटवीष्वतोयासु शुष्क५ कोटरवासिन[ : ]'क्रिष्णाहयो हि जायन्ते भूमिदानापहारका[ : ]यानीह दत्तानि
पुरा नरेन्द्रनानि ६ धर्थियशस्कराणि निर्भुक्तमाल्यप्रतिमानि तानि को णाम साधु[ : ]पुनराद
धीति स्वदत्तौ परदतां वा ७ यत्नाद्रक्ष युधिष्टिर' मही' महिम” श्रेष्ठ दातातुच्छ्योनुपालनमिति" ८ संवत्सरशतत्रये एकनवत्ये वैशाखबहुलपञ्चदश्यां सं. ३९२ वैशाख व १५ ९ दूतकोत्र भोगिकपालकटज्ञान[ : ]दिनकरकिरणाभ्यर्चनरतस्य स्वहस्तोयं श्रीवी
तरागसूनो १० रणग्रहस्य श्रीदद्दपादान्तमति" लिखितमिदं सन्धिविग्रहाधिक्रित" मात्रिभटेन
पाय। १ शर्मणे २ णोत्सृष्टः ३ पतिभिरय ४ मस्मद्दायो ५ मन्तव्यः । श्रृतमतिरा ७ दाच्छियमानं ८ स्यादि षष्टि वर्ष १० भूमिदः ११ वसेत् १२ कृष्णा १3नाम १४ दधीत १५ दत्ता ११ युधिष्टिर १७ महीं १८ महीमतां १८ दानाच्छ्यो २० एकनवत्यां २१ तेिः २२ विप्रहाधिकृत.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com