________________
चौलुक्य राजा भीमदेव २ जानुं ताम्रपत्र उपरतुं दानपत्र
अक्षरान्तर'
पतरूं पहेलं १ ॐ राजावली पूर्ववत् ॥ संवत् ९३ चैत्र शुदि ११ रवौ अयेह श्रीमद२ पहिलपाटके समस्तराजावलीविराजितमहाराजाधिराजश्री. ३ भीमदेवः श्व(स्व) भुज्यमानकच्छमण्डलांतःपाति समस्तराजपुरुषा४ न्वा(बा )ह्मणोत्तरान् तं(न्)निवाशि(सि )जनपदा(-* )श्च वो(बो)धयत्यस्तु
वः संविदित ५ यथा ॥ अद्य संक्रांतिपर्वणि चराचरगुरुं भगवन्तं भवानीपतिमभ्य६ 7 संसारस्यासारतां विचित्य प्रसंन्नपुरस्थान विनिर्गतार्यों वच्छ( त्स ) स. ७ गोत्राय दामोदरसुतगोविंदाय सहसचाणाग्रामे वापीपुटके भूमिहलवाह[I* ] १ ८ एका शुल्केन सहा( ह )शासने प्रदत्ता[॥*]अस्याश्च पूर्वतो वा(बा)मणदामो९ दरसत्कवापी दक्षिणतो वेकरिया क्षेत्र(-* )पश्चिमे महं केश१० वसत्कवापी उत्तरतो मार्गः इति चतुराघाटोपलक्षितां ॥ भू११ मि* मेनामवगम्य अस्मदु[ द् ]वंशजैरन्यैरपि भाविभोक्तभिः अ१२ स्मत्प्रदाः व(घ )मदायो ( य* )मनुमंतव्यः पालनीयश्च ॥ उक्तं च भगव१३ ता व्यासेन [ ।* ] शव्यिर्व सहश्रा[ स्रा ]णि श्व[ स्व ]र्गे तिष्ट[ ष्ठ ]तिभूमिदः
आच्छेत्ता १४ चानुमंता च तान्येवे' नच[ २ ]कं वसेत् ॥ लिखितमिदं १५ कांचनसुत वटेश्वरेण ॥ दूतकोत्र न[ म ]हासांधिविग्रहिक श्री१६ चंडशर्मः [उ ] ॥ श्रीभीमदेवस्य ।
૧ અસલ પતરાં ઉપરથી ૨ ચિહ્નરૂપે દર્શાવેલ છે. ૩ વચો પ્રસન્ન ૪ વાચો જરિતાપ ૫ ખા शह 'सहसचाणाप्रामे' मा यामे भूखाई गयो तो अन तथा ५.६ भनी नातिना. પરંતુ અહિ તથા તે બીજી જગ્યાએ તેનું યોગ્ય સ્થાન બતાવવા માટે ચિહ્નો કરેલ છે. ૬ એટી महत्तर अथवा महत्तम अनुस्वार से मह. या
साडेततधार मानीत.. ७ वाया आघाटा उपलक्षिताः ८ वांया प्रदत्तो छ (अनुयल) १० परिवर्ष ११ वांया तान्च ૧૨ વલ્તોય એ શબ્દો અધ્યાહાર છે.
९.७४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com