SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अजयपालनां ताम्रपत्रो १४ तमाकलय्य मदविवासी[ शी कृतकरिकर्णतालतरला श्रीयमनुचि -* ]स्य च ॥ तथा हि [1* ]वाता_विभ्रममिदं वसुधाधिपत्यमाता१५ मात्रमधुरो विषयोपभोग[ : ] प्राणास्त्रिणाग्रजल विन्दुसमा नराणां धम्मीः सखा परमहो परलोकयाने ॥ अपि च [[* ]भ्र१६ मत्संसारचक्रारधारारामिमां श्रियां प्राप्य ये न ददुस्तेषां पश्चात्[त् x ]आपः परं फलं ।। इति जगतो विनश्वरं स्वरूपमाक१७ लय्य दृष्टादृष्टफलमंगीकृत्य च मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये चाहुयाणान्वये[ न* ] महामंडले. पतरुं बीनुं १८ श्वर श्रीवैजल्लदेवेन खंडोहके दक्षिणदिग्विभागे अपूर्वपंचाशत् ब्रा[ग्रा]मणानी भोजन्[* Jथं उपरिलिखित आल१९ विडगाम्वग्रामः सवृक्षमालाकुलश्चतुः कंकटविशुद्धः खन्याकरनिषिनिक्षेपस हित[ :* ] तलभेद्याघाणकमलक२० बुधकदंडदोषप्राप्तादाय[ :*]अभिनवमार्गणकप्रभृतिसादायरुपेतः साम्यन्त रसिद्धा देव वा[ब्राह्मणभुक्तिवर्ज २१ आचंद्रार्कयावत्शासनीकृत्य खंडोहकेत्यशत्रागाराय उदकपूर्वकत्वेन प्रवत्ताः । [॥ ]तदस्मिन् ग्रामे समुत्पद्यमानभा२२ गभोगकरहिरण्यादिकमाज्ञाश्रवणविधेयैर्भूत्वा भवद्भिरस्मै समुपनेतन्यं । सामान्य चैतत्पुण्यफलं वु[बु द्धा अस्मद्वंश२३ जैरन्यैरपि भाविभोक्तभिरस्मत्प्रदत्तधर्मा[र्म ]दायोयमनुमंतव्यः । पालनीयश्च । [॥]उक्तं च ॥ बहुभिर्वसुधा भुक्ताराजभिः स २४ गरादिभिः। यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं । [1] बानीह बचा नि पुरा नरेन्द्रैर्दानानि धर्थियशस्कराणि । निर्माल्यवा२५ ति[ त ]प्रतिमानि तानि को नाम साधु[ :* } पुनराददीत । [॥ अस्य कुल क्रममुदारमुदाहरद्भिरन्यैश्च दाम[ न ]मिदमप्यनुमोदनीयम् । लक्ष्म्या२६ स्तडिद्वलयबुहुदचंचलाया एवं फलं परयशः परिपालनं च ॥ सर्वानेतान् भाविनः पार्थिवेन्द्रान् भूयो भूयो : पततिस२पांया अपाता ३ मा भनुन ४ दांये। इमाम ५ १ भीमा अस्माभिः पा ५७माया Ars 44100३२४हेती थी. या पंचाशदू-मा (ब्राह्मणानां ७ वाया सत्रागाराय ८ ३ मनुष्टुन ७ -१0 १. Radious આહિ હંકાભંગ છે. તેથી આપણે જય ને બદલે પામ ના સુધારો કરવો જોઇએ, ૧૧ શાહિની. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy