________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तर १ उँस्वस्तिजयोभ्युदयश्च ॥ अजेषुणात्रिशूलेन कंदर्पत्रिपुरांधकान् योवधीत् सोध्वर
ध्वंसी धनैर्षा २ न्यैर्धिनोतु (वः ) ॥ १ प्राक्श्रीमत्यणहिल्लपाटकपुरे श्रीमूलराजः प्रभुश्चौलुक्यो
दयकृभूव न ३ पतिश्चामु ......... द्विौ नरपती भीमोनु भूमिपतिः कर्णोस्माज्जयसिं ४ हदेवनपति ......... दस्यकुमारपालनृपतिः प्रत्यक्षलक्ष्मीपतिः ५ स्तस्मा......... गयेमुनात्र देवनगरे श्रीकीर्तिवास ६ ध्वजः म......... द्रिमान् ॥ ३ धान्यामेवंविधेकाले शिवा ७ लयवि......... तारल्योभ्यते च यः ॥ ४ ॥ श्रीमदानंदनगरे ८ य......... विपश्चितां ॥ ५ ॥ शुचित्वं भट्टपुत्रत्वं ये
९ नपासू......... लभीपतेः ॥ ६ ॥ सेवार्थे धावतस्तस्य १० जम......... रुत्तमा ॥ ७ ॥ ( सानुराध्रुः ) पिता यस्या ११ राधु......... खिसाजणिः ॥ ८ ॥स्तया (स्मात् ) सोमदेवोभू १२ त् पुत्रदेव......... ॥ ९ ॥ निजानुनानथामृष्यतात१३ राणि...... ... त्रिणा ॥ १० ॥ यदैवदक्षिणादेशे पित्रा १४ न..... ... ॥ ११ ॥श्रीसोमेशः सोमदेवो दे १५ वनृवीर......... र ॥ १२॥ प्रौढाद्यस्य दृ १६ ढामतिः......... ॥ १३ ॥ प्रागस्मिन्नणहिल्लपाटकपुरे धारा १७ पुरीसुंदरे......... जारविभूदमात्यघवलः प्र १८ ख्यातमेधातिथिः......... द्वेपत्ये प्रबभूवतुः प्रियत १९ मेप्रापा......... मूर्तिपूर्णावनीः कोष्टागारनियो २० गपंचकमि......... का निः कल्मषाकेतुका ॥ १५ ॥ २१ प्रौढ्यारि......... विनायकौ पुत्रावद्यानकार्यताम् ॥ १६ २२ देशे दशे......... रूपितः पुण्यकलायत् १७ २३ अत्युचवि......... विंशोपकद्वयं ॥ १८ ॥ षामा २४ ... पद्यां......... कृमानां कृता स्थितिः ॥ १९ ॥ २५ निर्माय......... नंदनः स्वयमर्पिते ॥ २० ॥ २६ ... ज्वलय......... र्गलामामं देवयोरनयोरदात् ।। २१ २७ ... प्रतिष्ठि......... यातं प्रमुषयोगयुक् ॥ २२ ॥ २८ निषविता.. ...... ॥ २३ ॥ प्रासा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com