________________
१०८
गुजरातना ऐतिहासिक लेख
१३ वापः [ ८ ] येन श्वेतातपत्रप्रहतरविकरः व्राततापास्त लिलं : जग्मे नासीरधूलीधव
१४ लितसिर[ स ][ वल्लभाख्य सदाजौः [ 1 ] श्रीमद्भोविन्दराजेो जितजगदतस्तै
वैधव्य
१५ दक्षः तस्यासीत्सूनुरेक क्षणरणदलितारातिमत्तेकूभः [ ९ ] तस्यानुज श्री१६ ध्रुवराजनामा [ हा ]नुभा[ वो ]प्रहतप्रतापः [ । ] प्रशाधिताशेषनरेन्द्रचक्र १७ क्रमेणवाला[ र्कव ] पूर्व्वभूवः [ १० ]
पतरूं बीजुं—ए
१ याते जत्र च[ राष्ट्र ]कूटतिलके सद्भूपचूडामणौ गुर्व्वी तुष्टिरथाखिलस्य २ जगतः सुस्वामिनि [ प्र ]त्यहं [ । ] [ स ]त्यं सत्यमिति प्रशासति सति क्ष्मा समुद्रान्ति
३ का आसी धर्म्मपरे गुणामृतनिधौ सत्यत्रताधिष्टिते ॥ [ ११ ] रक्षिता येन निश्व[ स ] चतुर
४ भोषिसयुत । राज्यं धर्मेण लोकानां कृता हृष्टि परा हृदि ॥ [ १२ ] तस्येत्मजो जगति विश्रुतश्रुभ्रकी
५ र्त्ति गोविन्दराज इति गोत्रललामभूतः [ । ] त्यागी पराक्रमधनप्रकटप्रताप संतापिताहितज
६ नो जनवल्लभोभूत् ॥ [ १३ ] तत्पुत्रोत्र गते गते नाकंपितरिपुत्रजे । श्रीमहाराज - सर्व्वाख्यः ख्यातो राजा
७ भवद्गुणैः [ १४ ] अर्थिश्रु यथार्थता यः समभिष्ठफलावाप्तिलब्धतोशेश्रुः [ । ] वृन्धि निन्नाय परमाममोघ
८ वर्षाभिधानस्य ॥ [ १ ] राजाभूतपितृव्या रिपुभवविभवोद्भूत्यभावैकहेतुः लक्ष्मीमानिन्द्रराज गुणि
९ नृपनिक रन्तश्चमत्कारकारी: [ १६ ] श्रीकर्कराज इति रक्षितराज्यभार सार कुस्य तनयो नयशालिशौ
१० [ र्यः ] [ । ] तस्याभवद्विभवन्नंदितवधुसार्थः पार्थ सदैव धनुशि प्रथम श्रुचीनां [ १७ ] श्वेत्छाग्रिहीतविष -
११ यो दृढसंघभाजप्राद्वृतदृप्ततरशुष्किक राष्ट्रकूटा [1] उत्खातखड्न निजत्राहुवलेन जित्वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com)