SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 35 गुजरातना ऐतिहासिक लेख अक्षरान्तर पहेलुं पतरूं ११ ........ महासामन्तमहाराजध्रुवसेन · कुशली सर्वानेव स्वानायुक्तकविनि१२ युक्ताचाटमटद्राङ्गिकमहत्तरध्रुवादि' करणिकदाण्डपाशिकादीनन्यांश्च यथासंबद्ध्य१३ मानकान्बोधयव्यस्तु वो विदितं यथा हस्तवपाहारण्यां छेदकपद्रक बीजुं पतरूं १४ ग्रामे पूर्वसीनि चढ्वकस्कम्भ[फ्य]कप्रत्ययपादावर्ता पंचाशामालाकारोत्तरसिन्नि १५ षोडशपादावर्त्तपरिसरोदुम्बरकूपश्च सभूतवातसहिरण्यादेयं वलापद्रवास्तव्य१६ ब्राह्मण णण्णाय मोनसगोत्राय छन्दोगसब्रह्मचारिणे मया मातापित्रोः पुण्याप्यायनाय १७ आत्मनश्चैहिकामुभिकयथाभिलषितफलावाप्तिनिमित्तमाचन्द्रार्कार्णवक्षितिस्थिति सरित्प तस्थितिस१८ मकालीनः पुत्रपौत्रान्वायभोग्यं बलिचस्वैश्वदेवाद्यानां क्रियाणां समु सर्प णार्थमुंदकातिसर्गेण १९ ब्रह्मदायो निसृष्टः [ 1 ] यतोस्योचितया ब्रह्मदायस्थित्या भुजतेः कृषतः कर्षयतः प्रदिशतो वा २० न कैश्चित्स्वल्पाप्याबाधा विचारणा वा कार्यास्मद्वंशजैरागामिभद्रनृपतिभिश्चानि त्यान्यैश्वर्याण्य२१ स्थिरं मनुष्यं सामान्यं च भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्य [ : ।] यश्वाच्छिन्द्या२२ दाच्छिद्यमानं वानुमोदेत्स पंचभि महापातकैस्सोपपातकैस्संयुक्तस्स्या [ द ] पि चत्र व्यासगीता [ : ] श्लोका २३ भवन्ति [1] बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः [1] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं [1] २४ षष्ठिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः [1] आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् [॥] २५ स्वदत्ता परदत्तां वा यो हरेत वसुन्धरां [। ] गवां शतसहस्रस्य हन्तुः प्राप्नोति किल्बिषम् [1] २६ स्वहस्तो मम महासामन्तमहाराजध्रुवसेनस्य [॥ ] दूतकः प्रतीहारममाकः [1] लिखितं किककेन [॥] २७ सं २०० १० श्रावणबहुल २८ १० ३ [ ] ૧ અહિ સુધી અસરાંતર પ્રવસન, ૧ લાના [ સંવત ૨૧ ] પાલિતાણા તામપત્રની સાથે સરખું 8.[ नुमा ११ पान १०८] २वांचा युक्त ३ वयाधि ४ या त्यस्तु ५ वाया सीम्नि ६qया मानवस वाया न्व ८ वांयाणार्थम् ९ वाया भजतः १०वाया मानुष्यं वांया में १२ वाया चात्र १३ या तां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy