________________
35
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पहेलुं पतरूं ११ ........ महासामन्तमहाराजध्रुवसेन · कुशली सर्वानेव स्वानायुक्तकविनि१२ युक्ताचाटमटद्राङ्गिकमहत्तरध्रुवादि' करणिकदाण्डपाशिकादीनन्यांश्च यथासंबद्ध्य१३ मानकान्बोधयव्यस्तु वो विदितं यथा हस्तवपाहारण्यां छेदकपद्रक
बीजुं पतरूं १४ ग्रामे पूर्वसीनि चढ्वकस्कम्भ[फ्य]कप्रत्ययपादावर्ता पंचाशामालाकारोत्तरसिन्नि १५ षोडशपादावर्त्तपरिसरोदुम्बरकूपश्च सभूतवातसहिरण्यादेयं वलापद्रवास्तव्य१६ ब्राह्मण णण्णाय मोनसगोत्राय छन्दोगसब्रह्मचारिणे मया मातापित्रोः पुण्याप्यायनाय १७ आत्मनश्चैहिकामुभिकयथाभिलषितफलावाप्तिनिमित्तमाचन्द्रार्कार्णवक्षितिस्थिति सरित्प
तस्थितिस१८ मकालीनः पुत्रपौत्रान्वायभोग्यं बलिचस्वैश्वदेवाद्यानां क्रियाणां समु सर्प
णार्थमुंदकातिसर्गेण १९ ब्रह्मदायो निसृष्टः [ 1 ] यतोस्योचितया ब्रह्मदायस्थित्या भुजतेः कृषतः कर्षयतः
प्रदिशतो वा २० न कैश्चित्स्वल्पाप्याबाधा विचारणा वा कार्यास्मद्वंशजैरागामिभद्रनृपतिभिश्चानि
त्यान्यैश्वर्याण्य२१ स्थिरं मनुष्यं सामान्यं च भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्य [ : ।]
यश्वाच्छिन्द्या२२ दाच्छिद्यमानं वानुमोदेत्स पंचभि महापातकैस्सोपपातकैस्संयुक्तस्स्या [ द ] पि
चत्र व्यासगीता [ : ] श्लोका २३ भवन्ति [1] बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः [1] यस्य यस्य यदा
भूमिस्तस्य तस्य तदा फलं [1] २४ षष्ठिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः [1] आच्छेत्ता चानुमन्ता च तान्येव
नरके वसेत् [॥] २५ स्वदत्ता परदत्तां वा यो हरेत वसुन्धरां [। ] गवां शतसहस्रस्य हन्तुः प्राप्नोति
किल्बिषम् [1] २६ स्वहस्तो मम महासामन्तमहाराजध्रुवसेनस्य [॥ ] दूतकः प्रतीहारममाकः [1]
लिखितं किककेन [॥] २७ सं २०० १० श्रावणबहुल २८ १० ३ [ ]
૧ અહિ સુધી અસરાંતર પ્રવસન, ૧ લાના [ સંવત ૨૧ ] પાલિતાણા તામપત્રની સાથે સરખું 8.[ नुमा ११ पान १०८] २वांचा युक्त ३ वयाधि ४ या त्यस्तु ५ वाया सीम्नि ६qया मानवस वाया न्व ८ वांयाणार्थम् ९ वाया भजतः १०वाया मानुष्यं वांया में १२ वाया चात्र १३ या तां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com